Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
itarabhhyo 'pi drrsyante
Previous
-
Next
Click here to hide the links to concordance
itarābhhyo
'
pi
dr
̥
śyante
||
PS
_
5
,
3
.
14
||
_____
START
JKv
_
5
,
3
.
14
:
saptamī
-
pañcamy
-
apekṣam
itaratvam
/
itarābhyo
vibhaktibhyas
tasilādayo
dr̥śyante
/
dr̥śigrahaṇam
prāyikavidhyarthaṃ
,
tena
bhavadādibhir
yoga
eva
+
etad
vidhānam
/
ke
punar
bhavadādayaḥ
?
bhavān
dīrghāyurāyuṣmān
devānāṃ
priyaḥ
iti
/
sa
bhavān
,
tato
bhavān
,
tatra
bhavān
/
taṃ
bhavantaṃ
,
tatra
bhavantam
,
tato
bhavantam
/
tena
bhavatā
,
tatra
bhavatā
,
tato
bhavatā
/
tasmai
bhavate
,
tatra
bhavate
,
tato
bhavate
/
tasmād
bhavataḥ
,
tatra
bhavataḥ
,
tato
bhavataḥ
/
tasmin
bhavati
,
tatra
bhavati
,
tato
bhavati
/
evaṃ
dīrghayuḥprabhr̥tiṣv
apy
udāhāryam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL