Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

itarābhhyo 'pi dr̥śyante || PS_5,3.14 ||


_____START JKv_5,3.14:

saptamī-pañcamy-apekṣam itaratvam /
itarābhyo vibhaktibhyas tasilādayo dr̥śyante /
dr̥śigrahaṇam prāyikavidhyarthaṃ, tena bhavadādibhir yoga eva+etad vidhānam /
ke punar bhavadādayaḥ ? bhavān dīrghāyurāyuṣmān devānāṃ priyaḥ iti /
sa bhavān, tato bhavān, tatra bhavān /
taṃ bhavantaṃ, tatra bhavantam, tato bhavantam /
tena bhavatā, tatra bhavatā, tato bhavatā /
tasmai bhavate, tatra bhavate, tato bhavate /
tasmād bhavataḥ, tatra bhavataḥ , tato bhavataḥ /
tasmin bhavati, tatra bhavati, tato bhavati /
evaṃ dīrghayuḥprabhr̥tiṣv apy udāhāryam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL