Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

aparedyur-adharedyur-ubhayedyur-uttaredyu || PS_5,3.22 ||


_____START JKv_5,3.22:

sptamyāḥ iti kāle iti ca vartate /
sadyaḥ-prabhr̥tayaḥ śabdāḥ nipātyante /
prakr̥tiḥ, pratyayaḥ, ādeśaḥ, kālaviśeṣaḥ iti sarvam etan nipātanāl labhyate /
samānasya sabhāvo nipātyate dyaś ca pratyayaḥ ahany abhidheye /
samāne 'hani sadyaḥ /
pūrvapūrvatarayoḥ parabhāvo nipātyate udārī ca pratyayau saṃvatsare 'bhidheye /
pūrvasmin saṃvatsare parut /
pūrvatare saṃvatsare parārī /
idama iśbhāvaḥ samasaṇ pratyayaḥ nipātyate saṃvatsare 'bhidheye /
asmin saṃvatsare aiṣamaḥ /
parasmād edyavi pratyayo 'hani /
parasminn ahani paredyavi /
idamo 'śbhāvo dyaś ca pratyayo 'hani /
asminn ahani adya /
pūrva-anya. anyatara-itara-apara-addhara-ubhaya-uttarebhya edyus pratyayo nipātyate ahanyabhidheye /
pūrvasminn ahani pūrvedyuḥ /
anyasminn ahani anyedyuḥ /
anyatarasminn ahani anyataredyuḥ /
itarasminn ahani itaredyuḥ /
aparasminn ahani aparedyuḥ /
adharasminn ahani adharedyuḥ /
ubhayor ahnoḥ ubhayedyuḥ /
uttarasminn ahani uttaredyuḥ /
dyuś ca+ubhayād vaktavyaḥ /
ubhayadyuḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#536]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL