Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
aparedyur-adharedyur-ubhayedyur-uttaredyuh
Previous
-
Next
Click here to hide the links to concordance
aparedyur
-
adharedyur
-
ubhayedyur
-
uttaredyu
ḥ
||
PS
_
5
,
3
.
22
||
_____
START
JKv
_
5
,
3
.
22
:
sptamyāḥ
iti
kāle
iti
ca
vartate
/
sadyaḥ
-
prabhr̥tayaḥ
śabdāḥ
nipātyante
/
prakr̥tiḥ
,
pratyayaḥ
,
ādeśaḥ
,
kālaviśeṣaḥ
iti
sarvam
etan
nipātanāl
labhyate
/
samānasya
sabhāvo
nipātyate
dyaś
ca
pratyayaḥ
ahany
abhidheye
/
samāne
'
hani
sadyaḥ
/
pūrvapūrvatarayoḥ
parabhāvo
nipātyate
udārī
ca
pratyayau
saṃvatsare
'
bhidheye
/
pūrvasmin
saṃvatsare
parut
/
pūrvatare
saṃvatsare
parārī
/
idama
iśbhāvaḥ
samasaṇ
pratyayaḥ
nipātyate
saṃvatsare
'
bhidheye
/
asmin
saṃvatsare
aiṣamaḥ
/
parasmād
edyavi
pratyayo
'
hani
/
parasminn
ahani
paredyavi
/
idamo
'
śbhāvo
dyaś
ca
pratyayo
'
hani
/
asminn
ahani
adya
/
pūrva
-
anya
.
anyatara
-
itara
-
apara
-
addhara
-
ubhaya
-
uttarebhya
edyus
pratyayo
nipātyate
ahanyabhidheye
/
pūrvasminn
ahani
pūrvedyuḥ
/
anyasminn
ahani
anyedyuḥ
/
anyatarasminn
ahani
anyataredyuḥ
/
itarasminn
ahani
itaredyuḥ
/
aparasminn
ahani
aparedyuḥ
/
adharasminn
ahani
adharedyuḥ
/
ubhayor
ahnoḥ
ubhayedyuḥ
/
uttarasminn
ahani
uttaredyuḥ
/
dyuś
ca
+
ubhayād
vaktavyaḥ
/
ubhayadyuḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
536
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL