Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dik-śabdebhya saptamī-pañcamī-prathamābhyo dig-deśa-kālev astāti || PS_5,3.27 ||


_____START JKv_5,3.27:

diśāṃ śabdāḥ dikśabdāḥ /
tebhyo dikśabdebhyo dig-deśa-kāleṣu vartamānebhyaḥ saptamī. pañcamī-prathamāntebhyaḥ astātiḥ pratyayo bhavati svārthe /
yathāsaṅkhyam atra na+iṣyate /
purastād vasati /
purastād āgataḥ /
purastād ramaṇīyam /
adhastād vasati /
adhastād āgataḥ /
adhastād ramaṇīyam /
dikśabdebhyaḥ iti kim ? aindryāṃ diśi vasati /
saptamī-pañcamī-prathamābhyaḥ iti kim ? pūrvaṃ grāmaṃ gataḥ /
dig-deśa-kālesu iti kim ? pūrvasmin gurau vasati /
ikārastakāraparitrāṇārthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL