Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
pascat
Previous
-
Next
Click here to hide the links to concordance
paścāt
||
PS
_
5
,
3
.
32
||
_____
START
JKv
_
5
,
3
.
32
:
paścād
ity
ayaṃ
śabdo
nipātyate
'
stāterarthe
/
aparasya
paścabhāvaḥ
ātiś
ca
pratyayaḥ
/
aparasyāṃ
diśi
vasati
paścād
diśi
vasati
/
paścād
āgataḥ
/
paścād
ramaṇīyam
/
dikpūrvapadasya
aparasya
paścabhāvo
vaktavya
ātiś
ca
pratyayaḥ
/
dakṣiṇāpaścāt
/
uttarapaścāt
/
ardhottarapadasya
dikpūrvasya
paścabhāvo
vaktavyaḥ
/
dakṣiṇapaścārdhaḥ
/
uttarapaścārdhaḥ
/
vinā
'
pi
pūrvapadena
paścabhāvo
vaktavyaḥ
/
paścārdhaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL