Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
enav anyatarasyam adure 'pañcamyah
Previous
-
Next
Click here to hide the links to concordance
enav
anyatarasyām
adūre
'
pañcamyā
ḥ
||
PS
_
5
,
3
.
35
||
_____
START
JKv
_
5
,
3
.
35
:
uttara
-
adhara
-
dakṣiṇa
-
śabdebhyaḥ
enap
pratyayo
bhavatyanatarasyām
astāterarthe
adūre
ced
avadhimānavadher
bhavati
/
vibhaktitraye
prakr̥te
'
pañcagyā
iti
pañcamī
paryudasyate
/
tena
ayaṃ
saptamī
-
prathamāntād
vijñāyate
pratyayaḥ
/
uttareṇa
vasati
,
uttarād
vasati
,
uttarato
vasati
/
uttareṇa
ramaṇīyam
,
uttarād
ramaṇīyam
,
uttarato
ramaṇīyam
/
adhreṇa
vasati
adharād
vasati
,
aghastād
vasati
/
adhareṇa
ramaṇīyam
,
adharād
ramaṇīyam
,
adhastād
ramaṇīyam
/
dakṣiṇena
vasati
,
dakṣiṇād
vasati
,
dakṣiṇāto
vasati
/
dakṣiṇena
ramaṇīyam
,
dakṣiṇād
ramaṇīyam
,
dakṣiṇato
ramaṇīyam
/
adūre
iti
kim
?
uttārād
vasati
/
apañcamyāḥ
iti
kim
?
uattarādāgataḥ
/
apajcamyāḥ
iti
prāgaseḥ
/
asipratayas
tu
pañcamyantād
api
bhavati
/
kecid
iha
+
uttarādigrahaṇaṃ
na
anuvartayanti
/
dikśabdamātrāt
pratyayaṃ
manyante
/
pūrveṇa
grāmam
/
apareṇa
grāmam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL