Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

enav anyatarasyām adūre 'pañcamyā || PS_5,3.35 ||


_____START JKv_5,3.35:

uttara-adhara-dakṣiṇa-śabdebhyaḥ enap pratyayo bhavatyanatarasyām astāterarthe adūre ced avadhimānavadher bhavati /
vibhaktitraye prakr̥te 'pañcagyā iti pañcamī paryudasyate /
tena ayaṃ saptamī-prathamāntād vijñāyate pratyayaḥ /
uttareṇa vasati, uttarād vasati, uttarato vasati /
uttareṇa ramaṇīyam, uttarād ramaṇīyam, uttarato ramaṇīyam /
adhreṇa vasati adharād vasati, aghastād vasati /
adhareṇa ramaṇīyam, adharād ramaṇīyam, adhastād ramaṇīyam /
dakṣiṇena vasati, dakṣiṇād vasati, dakṣiṇāto vasati /
dakṣiṇena ramaṇīyam, dakṣiṇād ramaṇīyam, dakṣiṇato ramaṇīyam /
adūre iti kim ? uttārād vasati /
apañcamyāḥ iti kim ? uattarādāgataḥ /
apajcamyāḥ iti prāgaseḥ /
asipratayas tu pañcamyantād api bhavati /
kecid iha+uttarādigrahaṇaṃ na anuvartayanti /
dikśabdamātrāt pratyayaṃ manyante /
pūrveṇa grāmam /
apareṇa grāmam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL