Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
dvivacana-vibhajya-upapade tarab-iyasunau
Previous
-
Next
Click here to hide the links to concordance
dvivacana
-
vibhajya
-
upapade
tarab
-
īyasunau
||
PS
_
5
,
3
.
57
||
_____
START
JKv
_
5
,
3
.
57
:
dvayor
arthayor
vacanaṃ
dvivacanam
vibhaktavyo
vibhajyaḥ
/
nipātanād
yat
bhavati
/
dvyarthe
vibhajye
ca
+
upapade
prātipadikāt
tiṅantāc
ca
atiśāyane
tarabīyasunau
pratyayau
bhavataḥ
/
tamabiṣṭhanor
apavādau
/
yathāsaṅkhyam
atra
na
+
iṣyate
/
dvāvimāvāḍhyau
,
ayam
anayor
atiśayena
āḍhyaḥ
āḍhyataraḥ
/
sukumārataraḥ
/
pacatitarām
/
jalpatitarām
/
īyasun
khalv
api
-
dvāvimau
paṭū
,
ayam
anayor
atiśayena
paṭuḥ
paṭīyān
/
vibhajye
ca
+
upapade
-
māthurāḥ
pāṭaliputrakebhya
āḍhyatarāḥ
/
darśanīyatarāḥ
/
paṭīyāṃsaḥ
/
laghīyāṃsaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL