Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
prasasyasya srah
Previous
-
Next
Click here to hide the links to concordance
praśasyasya
śra
ḥ
||
PS
_
5
,
3
.
60
||
_____
START
JKv
_
5
,
3
.
60
:
praśasya
śabdasya
śra
ity
ayam
ādeśe
bhavati
ajādyoḥ
pratyayayoḥ
parataḥ
/
ajādī
iti
prakr̥tasya
saptamī
vibhaktivipariṇamyate
/
nanu
ca
praśasya
śabdasya
aguṇavacanatvād
ajādī
na
sambhavataḥ
?
evaṃ
tarhi
ādeśavidhānasāmarthyāt
tadviṣayo
niyamo
na
pravartate
,
ajādī
guṇavacanād
eva
iti
/
evam
uttareṣv
api
yogeṣu
vijñeyam
/
sarve
ime
praśasyāḥ
,
ayam
eṣām
atiśayena
praśasyaḥ
śreṣṭhaḥ
/
ubhāvimau
praśasyau
,
ayam
anayor
atiśayena
praśasyaḥ
śreyān
/
ayam
asmāt
śreyān
/
prakr̥tyau
kāc
iti
prakr̥tibhāvat
śraśabdasya
ṭilopayasyetilopau
na
bhavataḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL