Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
vrrddhasya ca
Previous
-
Next
Click here to hide the links to concordance
vr
̥
ddhasya
ca
||
PS
_
5
,
3
.
62
||
_____
START
JKv
_
5
,
3
.
62
:
vr̥ddha
-
śabdasya
ca
jya
ity
ayam
ādeśo
bhavaty
ajādyoḥ
pratyayayoḥ
parataḥ
/
tayoś
ca
sattvaṃ
niyamābhāvena
pūrvavaj
jñāpyate
/
sarve
ime
vr̥ddhāḥ
,
ayam
eṣām
atiśayena
vr̥ddhaḥ
jyeṣṭhaḥ
/
ubhāvimau
vr̥ddhau
,
ayam
anayor
atiśayena
vr̥ddhaḥ
jyāyān
/
ayam
asmāj
jyāyān
/
priyasthira
ity
ādinā
vr̥ddhaśabdasya
varṣādeśo
vidhīyate
/
vacanasāmarthyāt
pakṣe
so
'
pi
bhavati
/
varṣiṣṭhaḥ
/
varṣīyān
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
544
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL