Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
antika-badhayor neda-sadhau
Previous
-
Next
Click here to hide the links to concordance
antika
-
bā
ḍ
hayor
neda
-
sādhau
||
PS
_
5
,
3
.
63
||
_____
START
JKv
_
5
,
3
.
63
:
antika
-
bāḍhayoḥ
yathāsaṅkhyaṃ
neda
sādha
ity
etāv
ādeśau
bhavato
'
jādyoḥ
parataḥ
/
tayoś
ca
sattvaṃ
pūrvavad
vijñeyam
/
nimittabhūtayor
yathāsaṅkhyam
atra
eṣyate
sarvāṇīmānyantikāni
,
idameṣāmatiśayena
antikam
nediṣṭham
/
ubhe
ime
antike
,
idam
anayor
atiśayena
antikaṃ
nedīyaḥ
/
idam
asmān
nediyaḥ
/
sarve
ime
bāḍhamadhīyate
,
ayam
eṣām
atiśayena
bāḍham
adhīte
sadhiṣṭhaḥ
/
ubhāvimau
bāḍham
adhīyāte
,
ayam
anayor
atiśayena
bāḍham
adhīte
sādhīyaḥ
/
ayam
asmāt
sādhīyo
'
dhīte
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL