Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

antika-hayor neda-sādhau || PS_5,3.63 ||


_____START JKv_5,3.63:

antika-bāḍhayoḥ yathāsaṅkhyaṃ neda sādha ity etāv ādeśau bhavato 'jādyoḥ parataḥ /
tayoś ca sattvaṃ pūrvavad vijñeyam /
nimittabhūtayor yathāsaṅkhyam atra eṣyate sarvāṇīmānyantikāni, idameṣāmatiśayena antikam nediṣṭham /
ubhe ime antike, idam anayor atiśayena antikaṃ nedīyaḥ /
idam asmān nediyaḥ /
sarve ime bāḍhamadhīyate, ayam eṣām atiśayena bāḍham adhīte sadhiṣṭhaḥ /
ubhāvimau bāḍham adhīyāte, ayam anayor atiśayena bāḍham adhīte sādhīyaḥ /
ayam asmāt sādhīyo 'dhīte //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL