Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

praśasāyā rūpap || PS_5,3.66 ||


_____START JKv_5,3.66:

praśaṃsā stutiḥ /
prakr̥tyarthasya viśeṣaṇam ca+etat /
praśaṃsāviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe rūpap pratyayo bhavati /
svārthikāś ca pratyayāḥ prakr̥tyarthaviśeṣasya dyotakā bhavanti /
praśasto vaiyākaraṇo vaiyākaraṇarūpaḥ /
yājñikarūpaḥ /
prakr̥tyarthasya vaiśiṣṭye praśaṃsā bhavati /
vr̥ṣalarūpo 'yaṃ yaḥ palāṇḍunā surāṃ pibati /
corarūpaḥ, dasyurūpaḥ, yo 'kṣṇor apy añjanaṃ haret /

[#545]

tiṅaś ca (*5,3.56) ity anuvartate /
pacatirūpam /
pacatorūpam /
pacantirūpam /
kriyāpradhānam ākhyātam /
ekā ca kriyā iti rupappratyayāntād dvivacanabahuvacane na bhavataḥ /
napuṃsakaliṅgaṃ tu bhavati, lokāśrayatvālliṅgasya //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL