Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
prasamsayam rupap
Previous
-
Next
Click here to hide the links to concordance
praśa
ṃ
sāyā
ṃ
rūpap
||
PS
_
5
,
3
.
66
||
_____
START
JKv
_
5
,
3
.
66
:
praśaṃsā
stutiḥ
/
prakr̥tyarthasya
viśeṣaṇam
ca
+
etat
/
praśaṃsāviśiṣṭe
'
rthe
vartamānāt
prātipadikāt
svārthe
rūpap
pratyayo
bhavati
/
svārthikāś
ca
pratyayāḥ
prakr̥tyarthaviśeṣasya
dyotakā
bhavanti
/
praśasto
vaiyākaraṇo
vaiyākaraṇarūpaḥ
/
yājñikarūpaḥ
/
prakr̥tyarthasya
vaiśiṣṭye
praśaṃsā
bhavati
/
vr̥ṣalarūpo
'
yaṃ
yaḥ
palāṇḍunā
surāṃ
pibati
/
corarūpaḥ
,
dasyurūpaḥ
,
yo
'
kṣṇor
apy
añjanaṃ
haret
/
[#
545
]
tiṅaś
ca
(*
5
,
3
.
56
)
ity
anuvartate
/
pacatirūpam
/
pacatorūpam
/
pacantirūpam
/
kriyāpradhānam
ākhyātam
/
ekā
ca
kriyā
iti
rupappratyayāntād
dvivacanabahuvacane
na
bhavataḥ
/
napuṃsakaliṅgaṃ
tu
bhavati
,
lokāśrayatvālliṅgasya
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL