Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

avyaya-sarvanāmnām akac prāk e || PS_5,3.71 ||


_____START JKv_5,3.71:

tiṅaś ca (*5,3.56) ity eva /
avyayānām sarvanāmnāṃ ca prāgivīyeṣv artheṣu akac pratyayo bhavati, sa ca prāk ṭeḥ, na parataḥ /
kasya apavādaḥ /
uccakaiḥ /
nīcakaiḥ /
śanakaiḥ /
sarvanāmnaḥ khalv api - sarvake /
viśvake /
ubhayake /
prātipadikāt, supaḥ iti dvayam api iha anuvartate /
tatra abhidhānato vyavasthā bhavati /
kvacit prātipadikasya prāk ṭeḥ pratyayo bhavati, kvacit subantasya /
yuṣmakābhiḥ , asmakābhiḥ, yuṣmakāsu, asmakāsu, yuvakayoḥ, āvakayoḥ, ity atra prātipadikasya /
tvayakā, mayakā, tvayaki, mayaki ity atra subantasya /
akacprakaraṇe tūṣṇīmaḥ kāmpratyayo vaktavyaḥ /
sa ca mittvād antyāt acaḥ paro bhavati /
tuṣṇīkām āste /
tūṣṇīkāṃ tiṣṭhati /
śīle ko malopaś ca vaktavyaḥ /
tūṣṇīṃśīlaḥ tūṣṇīkaḥ /
tiṅaś ca (*5,3.56) iti prakr̥tamatra sambadhyate /
pacataki /
jalpataki //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL