Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
avyaya-sarvanamnam akac prak teh
Previous
-
Next
Click here to hide the links to concordance
avyaya
-
sarvanāmnām
akac
prāk
ṭ
e
ḥ
||
PS
_
5
,
3
.
71
||
_____
START
JKv
_
5
,
3
.
71
:
tiṅaś
ca
(*
5
,
3
.
56
)
ity
eva
/
avyayānām
sarvanāmnāṃ
ca
prāgivīyeṣv
artheṣu
akac
pratyayo
bhavati
,
sa
ca
prāk
ṭeḥ
,
na
parataḥ
/
kasya
apavādaḥ
/
uccakaiḥ
/
nīcakaiḥ
/
śanakaiḥ
/
sarvanāmnaḥ
khalv
api
-
sarvake
/
viśvake
/
ubhayake
/
prātipadikāt
,
supaḥ
iti
dvayam
api
iha
anuvartate
/
tatra
abhidhānato
vyavasthā
bhavati
/
kvacit
prātipadikasya
prāk
ṭeḥ
pratyayo
bhavati
,
kvacit
subantasya
/
yuṣmakābhiḥ
,
asmakābhiḥ
,
yuṣmakāsu
,
asmakāsu
,
yuvakayoḥ
,
āvakayoḥ
,
ity
atra
prātipadikasya
/
tvayakā
,
mayakā
,
tvayaki
,
mayaki
ity
atra
subantasya
/
akacprakaraṇe
tūṣṇīmaḥ
kāmpratyayo
vaktavyaḥ
/
sa
ca
mittvād
antyāt
acaḥ
paro
bhavati
/
tuṣṇīkām
āste
/
tūṣṇīkāṃ
tiṣṭhati
/
śīle
ko
malopaś
ca
vaktavyaḥ
/
tūṣṇīṃśīlaḥ
tūṣṇīkaḥ
/
tiṅaś
ca
(*
5
,
3
.
56
)
iti
prakr̥tamatra
sambadhyate
/
pacataki
/
jalpataki
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL