Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
tha-aj-adav urdhvam dvitiyad acah
Previous
-
Next
Click here to hide the links to concordance
ṭ
ha-
aj
-
ādāv
ūrdhva
ṃ
dvitīyād
aca
ḥ
||
PS
_
5
,
3
.
83
||
_____
START
JKv
_
5
,
3
.
83
:
lopaḥ
ity
anuvartate
/
asmin
prakaraṇe
yaḥ
ṭhaḥ
ajādiś
ca
pratyayaḥ
,
tasmin
parataḥ
prakr̥ter
dvitīyād
aca
ūrdhvaṃ
yac
chabdarūpaṃ
tasya
lopo
bhavati
/
ūrdhva
-
grahaṇaṃ
sarvalopārtham
/
anukampito
devadattaḥ
devikaḥ
,
deviyaḥ
,
devilaḥ
/
yajñikaḥ
,
yajñikyaḥ
,
yajñilaḥ
/
upaḍaḥ
,
upaka
,
upiyaḥ
,
upilaḥ
,
upikaḥ
/
ṭhagrahaṇamuko
dvitīyātve
kavidhānārtham
/
ajādilakṣaṇe
hi
māthitikādivat
prasaṅgaḥ
/
vāyudattaḥ
vāyukaḥ
/
pitr̥dattaḥ
pitr̥kaḥ
/
caturthād
aca
ūrdhvasya
lopo
vaktavyaḥ
/
anukampito
br̥haspatidattaḥ
br̥haspatikaḥ
br̥haspatiyaḥ
br̥haspatilaḥ
/
[#
549
]
anajādau
vibhāṣā
lopo
vaktavyaḥ
/
devadattakaḥ
,
devakaḥ
/
yajñadattakaḥ
,
yajñakaḥ
/
lopaḥ
pūrvapadasya
ca
ṭhājādāvanajādau
ca
vaktavyaḥ
/
dattikaḥ
,
dattilaḥ
,
dattiyaḥ
,
dattakaḥ
/
vinā
'
pi
pratyayena
pūrvottarapadayoḥ
vibhāṣā
lopo
vaktavyaḥ
/
devadatto
dattaḥ
,
deva
iti
vā
/
uvarṇāl
la
ilasya
ca
/
bhānudatto
bhānulaḥ
/
vasudatto
vasulaḥ
/
caturthādanajādau
ca
lopaḥ
pūrvapadasya
ca
/
apratyaye
tathā
+
eva
+
iṣṭa
uvarṇāl
la
ilasya
ca
//
dvitīyād
aco
lope
sandhyakṣaradvitīyatve
tadāder
lopavacanam
/
lahoḍaḥ
lahikaḥ
/
kahoḍaḥ
kahikaḥ
/
ekākṣarapūrvapadānām
uttarapadalopo
vaktavyaḥ
/
vāgāśīḥ
vācikaḥ
/
srucikaḥ
/
tvacikaḥ
/
kathaṃ
ṣaḍaṅgulidattaḥ
ṣaḍikaḥ
iti
?
ṣaṣaṣṭhājādivacanāt
siddham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL