Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ha-aj-ādāv ūrdhva dvitīyād aca || PS_5,3.83 ||


_____START JKv_5,3.83:

lopaḥ ity anuvartate /
asmin prakaraṇe yaḥ ṭhaḥ ajādiś ca pratyayaḥ, tasmin parataḥ prakr̥ter dvitīyād aca ūrdhvaṃ yac chabdarūpaṃ tasya lopo bhavati /
ūrdhva-grahaṇaṃ sarvalopārtham /
anukampito devadattaḥ devikaḥ, deviyaḥ, devilaḥ /
yajñikaḥ, yajñikyaḥ, yajñilaḥ /
upaḍaḥ, upaka, upiyaḥ, upilaḥ, upikaḥ /
ṭhagrahaṇamuko dvitīyātve kavidhānārtham /
ajādilakṣaṇe hi māthitikādivat prasaṅgaḥ /
vāyudattaḥ vāyukaḥ /
pitr̥dattaḥ pitr̥kaḥ /
caturthād aca ūrdhvasya lopo vaktavyaḥ /
anukampito br̥haspatidattaḥ br̥haspatikaḥ br̥haspatiyaḥ br̥haspatilaḥ /

[#549]

anajādau vibhāṣā lopo vaktavyaḥ /
devadattakaḥ, devakaḥ /
yajñadattakaḥ, yajñakaḥ /
lopaḥ pūrvapadasya ca ṭhājādāvanajādau ca vaktavyaḥ /
dattikaḥ, dattilaḥ, dattiyaḥ, dattakaḥ /
vinā 'pi pratyayena pūrvottarapadayoḥ vibhāṣā lopo vaktavyaḥ /
devadatto dattaḥ, deva iti /
uvarṇāl la ilasya ca /
bhānudatto bhānulaḥ /
vasudatto vasulaḥ /
caturthādanajādau ca lopaḥ pūrvapadasya ca /
apratyaye tathā+eva+iṣṭa uvarṇāl la ilasya ca //
dvitīyād aco lope sandhyakṣaradvitīyatve tadāder lopavacanam /
lahoḍaḥ lahikaḥ /
kahoḍaḥ kahikaḥ /
ekākṣarapūrvapadānām uttarapadalopo vaktavyaḥ /
vāgāśīḥ vācikaḥ /
srucikaḥ /
tvacikaḥ /
kathaṃ ṣaḍaṅgulidattaḥ ṣaḍikaḥ iti ? ṣaṣaṣṭhājādivacanāt siddham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL