Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
sevala-supari-visala-varuna-aryama-adinam trrtiyat
Previous
-
Next
Click here to hide the links to concordance
śevala
-
supari
-
viśālā
-
varu
ṇ
a-
aryama
-
ādinā
ṃ
tr
̥
tīyāt
||
PS
_
5
,
3
.
84
||
_____
START
JKv
_
5
,
3
.
84
:
śevalādīnāṃ
manuṣyanāmnāṃ
ṭhājādau
pratyaye
parataḥ
tr̥tīyād
acaḥ
ūrdhvasya
lopo
bhavati
/
pūrvasya
ayam
apavādaḥ
/
anukampitaḥ
śevaladattaḥ
śevalikaḥ
,
śevaliyaḥ
,
śevalilaḥ
/
suparikaḥ
,
supariyaḥ
,
suparilaḥ
/
viśālikaḥ
,
viśāliyaḥ
,
viśālilaḥ
/
varuṇikaḥ
,
varuṇiyaḥ
,
varuṇilaḥ
/
aryamikaḥ
,
aryamiyaḥ
,
aryamilaḥ
/
śevalādīnāṃ
tr̥tīyādaco
lopaḥ
sa
cākr̥tasandhīnām
iti
vaktavyam
/
śevalendradattaḥ
,
suparyāśīrdattaḥ
śevalikaḥ
,
suparikaḥ
iti
yathā
syāt
/
śevalyikaḥ
,
suparyikaḥ
iti
mā
bhūt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
550
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL