Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
vatsa-uksa-asva-rsabhebhyas ca tanutve
Previous
-
Next
Click here to hide the links to concordance
vatsa
-
uk
ṣ
a-
aśva
-
r
ṣ
abhebhyaś
ca
tanutve
||
PS
_
5
,
3
.
91
||
_____
START
JKv
_
5
,
3
.
91
:
hrasve
iti
nivr̥ttam
/
vatsa
ukṣan
aśva
r̥ṣabha
ity
etebhyaḥ
tanutve
dyotye
ṣṭarac
-
pratyayo
bhavati
/
yasya
guṇasya
hi
bhāvād
dravye
śabdaniveśaḥ
tasya
tanutve
pratyayaḥ
/
vatsataraḥ
/
ukṣataraḥ
/
aśvataraḥ
/
r̥ṣabhataraḥ
/
prathamavayā
vatsaḥ
,
tasya
tanutvaṃ
dvitīyavayaḥprāptiḥ
/
taruṇa
ukṣā
,
tasya
tanutvaṃ
tr̥tīyavayaḥprāptiḥ
/
aśvena
aśvāyām
utpanno
'
svaḥ
,
tasya
tanutvam
anyapitr̥katā
/
anuḍvān
r̥ṣabhaḥ
,
tasya
tanutvaṃ
bhāravahane
mandaśaktitā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL