Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vatsa-uka-aśva-rabhebhyaś ca tanutve || PS_5,3.91 ||


_____START JKv_5,3.91:

hrasve iti nivr̥ttam /
vatsa ukṣan aśva r̥ṣabha ity etebhyaḥ tanutve dyotye ṣṭarac-pratyayo bhavati /
yasya guṇasya hi bhāvād dravye śabdaniveśaḥ tasya tanutve pratyayaḥ /
vatsataraḥ /
ukṣataraḥ /
aśvataraḥ /
r̥ṣabhataraḥ /
prathamavayā vatsaḥ, tasya tanutvaṃ dvitīyavayaḥprāptiḥ /
taruṇa ukṣā, tasya tanutvaṃ tr̥tīyavayaḥprāptiḥ /
aśvena aśvāyām utpanno 'svaḥ, tasya tanutvam anyapitr̥katā /
anuḍvān r̥ṣabhaḥ, tasya tanutvaṃ bhāravahane mandaśaktitā //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL