Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ki-yat-tado nirdhārae dvayor ekasya atarac || PS_5,3.92 ||


_____START JKv_5,3.92:

kim yat tat ity etebhyaḥ prātipadikebhya dvayor ekasya nirdhāraṇe ḍataracpratyayo bhavati /
nirdhāryamāṇavācibhyaḥ svārthe pratyayaḥ /
jātyā, kriyayā, gunena, sañjñayā samudāyād ekadeśasya pr̥thakkaraṇaṃ nirdhāraṇam /
kataro bhavatoḥ kaṭhaḥ /
kataro bhavatoḥ kārakaḥ /
kataro bhavatoḥ paṭuḥ /
kataro bhavator devadattaḥ /
yataro bhavatoḥ kārakaḥ /
yataro bhavatoḥ patuḥ /
yataro bhavatordevadattaḥ, tatara āgacchatu /
mahāvibhāṣayā cātra pratyayo vikalpyate /
ko bhavator devadattaḥ, sa āgacchatu /
nirdhāraṇe iti visayasaptamīnirdeśaḥ /
dvayoḥ iti samudāyān nirdhāraṇavibhaktiḥ /
ekasya iti nirdeśaḥ nirdharyamāṇanirdeśaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL