Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
kim-yat-tado nirdharane dvayor ekasya datarac
Previous
-
Next
Click here to hide the links to concordance
ki
ṃ
-
yat
-
tado
nirdhāra
ṇ
e
dvayor
ekasya
ḍ
atarac
||
PS
_
5
,
3
.
92
||
_____
START
JKv
_
5
,
3
.
92
:
kim
yat
tat
ity
etebhyaḥ
prātipadikebhya
dvayor
ekasya
nirdhāraṇe
ḍataracpratyayo
bhavati
/
nirdhāryamāṇavācibhyaḥ
svārthe
pratyayaḥ
/
jātyā
,
kriyayā
,
gunena
,
sañjñayā
vā
samudāyād
ekadeśasya
pr̥thakkaraṇaṃ
nirdhāraṇam
/
kataro
bhavatoḥ
kaṭhaḥ
/
kataro
bhavatoḥ
kārakaḥ
/
kataro
bhavatoḥ
paṭuḥ
/
kataro
bhavator
devadattaḥ
/
yataro
bhavatoḥ
kārakaḥ
/
yataro
bhavatoḥ
patuḥ
/
yataro
bhavatordevadattaḥ
,
tatara
āgacchatu
/
mahāvibhāṣayā
cātra
pratyayo
vikalpyate
/
ko
bhavator
devadattaḥ
,
sa
āgacchatu
/
nirdhāraṇe
iti
visayasaptamīnirdeśaḥ
/
dvayoḥ
iti
samudāyān
nirdhāraṇavibhaktiḥ
/
ekasya
iti
nirdeśaḥ
nirdharyamāṇanirdeśaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL