Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bahūnā jātiparipraśno atamac || PS_5,3.93 ||


_____START JKv_5,3.93:

kiṃyattadaḥ iti vartate nirdhārane, ekasya iti ca /
bahūnām iti nirdhārane ṣaṣṭhī /
bahunāṃ madhye ekasya nirdhārane gamyamāne jātiparipraśnaviṣayebhyaḥ kimādibhyaḥ ḍatamac pratyayo bhavati /
katamo bhavatāṃ kaṭhaḥ /
yatamo bhavatām kaṭhaḥ, tatama āgacchatu /
vāvacanam akajartham /
yako bhavatāṃ kaṭhaḥ, saka āgacchatu /
mahāvibhāṣā ca pratyayavikalopārthā anuvartate eva /
ko bhavatāṃ kaṭhaḥ /
yo bhavatāṃ kaṭhaḥ, sa āgacchatu /
jātiparipraśne iti kim ? ko bhavatām devadattaḥ /
paripraśnagrahaṇaṃ ca kima eva viśeṣaṇaṃ, na yattadoḥ, asambhavāt /
jātigrahaṇaṃ tu sarvair eva sambadyate /
kimo 'smin viṣaye ḍataram api icchanti kecit, kataro bhavatāṃ kālāpaḥ iti /
tatra katarakatamau jātiaparipraśne (*2,1.63) iti vacanāt siddham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL