Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
va bahunam jatipariprasno datamac
Previous
-
Next
Click here to hide the links to concordance
vā
bahūnā
ṃ
jātiparipraśno
ḍ
atamac
||
PS
_
5
,
3
.
93
||
_____
START
JKv
_
5
,
3
.
93
:
kiṃyattadaḥ
iti
vartate
nirdhārane
,
ekasya
iti
ca
/
bahūnām
iti
nirdhārane
ṣaṣṭhī
/
bahunāṃ
madhye
ekasya
nirdhārane
gamyamāne
jātiparipraśnaviṣayebhyaḥ
kimādibhyaḥ
vā
ḍatamac
pratyayo
bhavati
/
katamo
bhavatāṃ
kaṭhaḥ
/
yatamo
bhavatām
kaṭhaḥ
,
tatama
āgacchatu
/
vāvacanam
akajartham
/
yako
bhavatāṃ
kaṭhaḥ
,
saka
āgacchatu
/
mahāvibhāṣā
ca
pratyayavikalopārthā
anuvartate
eva
/
ko
bhavatāṃ
kaṭhaḥ
/
yo
bhavatāṃ
kaṭhaḥ
,
sa
āgacchatu
/
jātiparipraśne
iti
kim
?
ko
bhavatām
devadattaḥ
/
paripraśnagrahaṇaṃ
ca
kima
eva
viśeṣaṇaṃ
,
na
yattadoḥ
,
asambhavāt
/
jātigrahaṇaṃ
tu
sarvair
eva
sambadyate
/
kimo
'
smin
viṣaye
ḍataram
api
icchanti
kecit
,
kataro
bhavatāṃ
kālāpaḥ
iti
/
tatra
katarakatamau
jātiaparipraśne
(*
2
,
1
.
63
)
iti
vacanāt
siddham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL