Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

yamo gandhane || PS_1,2.15 ||


_____START JKv_1,2.15:

sica ātmanepadeṣu iti vartate /
yamer dhātor gandhane vartamānāt paraḥ sic pratyayaḥ kid bhavati ātmanepadeṣu parataḥ /
gandhanaṃ sūcanaṃ, pareṇa pracchādyamānasyāvadyasyāviṣkaraṇam /
aneka-arthatvād dhātūnāṃ yamis tatra vartate /
udayata, udāyasātām, udāyasata /
sūcitavān ity arthaḥ /
sicaḥ kittvād anunāsika-lopaḥ /
āṅo yamahanaḥ (*1,3.28) ity ātmanepadam /
gandhana iti kim ? udāyaṃsta pādam /
udāyaṃsta kūpād udakam /
udhdr̥tavān ity arthaḥ /
sakarmakatve 'pi samuddāṅbhyo ymo 'granthe (*1,3.75) ity ātmanepadam //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL