Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
samasac ca tadvisayat
Previous
-
Next
Click here to hide the links to concordance
samāsāc
ca
tadvi
ṣ
ayāt
||
PS
_
5
,
3
.
106
||
_____
START
JKv
_
5
,
3
.
106
:
tad
ity
anena
prakr̥ta
ivārtho
nirdeśyate
/
ivārthaviṣayāt
samāsād
aparasminn
ivārthe
eva
chanḥ
pratyayo
bhavati
/
kālatālīyam
/
ajākr̥pāṇīyam
/
andhakavartakīyam
/
atarkitopanataṃ
citrīkaraṇamucyate
/
tat
katham
?
kākasyāgamanaṃ
yādr̥cchikam
,
tālasya
patanaṃ
ca
/
tena
talena
patatā
kākasya
vadhaḥkr̥taḥ
/
evam
eva
devadattasya
tatrāgamanaṃ
,
dasyūnāṃ
ca
upanipātaḥ
/
taiśca
tasya
vadhaḥ
kr̥taḥ
/
tatra
yo
devadattasya
dasyūnāṃ
ca
samāgamaḥ
,
sa
kākatālasamāgamasadr̥śaḥ
ity
ekaḥ
upamārthaḥ
,
ataśca
devadattasya
vadhaḥ
,
sa
kālatālavadhasadr̥śaḥ
iti
dvitīyaḥ
upamārthaḥ
/
tatra
prathame
samāsaḥ
,
dvitīye
pratyayaḥ
/
samāsaś
ca
ayam
asmād
eva
jñāpakāt
,
na
hy
asya
aparaṃ
sakṣaṇam
asti
/
supsupeti
vā
samāsaḥ
/
sa
ca
+
evam
viṣaya
eva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL