Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

samāsāc ca tadviayāt || PS_5,3.106 ||


_____START JKv_5,3.106:

tad ity anena prakr̥ta ivārtho nirdeśyate /
ivārthaviṣayāt samāsād aparasminn ivārthe eva chanḥ pratyayo bhavati /
kālatālīyam /
ajākr̥pāṇīyam /
andhakavartakīyam /
atarkitopanataṃ citrīkaraṇamucyate /
tat katham ? kākasyāgamanaṃ yādr̥cchikam, tālasya patanaṃ ca /
tena talena patatā kākasya vadhaḥkr̥taḥ /
evam eva devadattasya tatrāgamanaṃ, dasyūnāṃ ca upanipātaḥ /
taiśca tasya vadhaḥ kr̥taḥ /
tatra yo devadattasya dasyūnāṃ ca samāgamaḥ, sa kākatālasamāgamasadr̥śaḥ ity ekaḥ upamārthaḥ, ataśca devadattasya vadhaḥ, sa kālatālavadhasadr̥śaḥ iti dvitīyaḥ upamārthaḥ /
tatra prathame samāsaḥ, dvitīye pratyayaḥ /
samāsaś ca ayam asmād eva jñāpakāt, na hy asya aparaṃ sakṣaṇam asti /
supsupeti samāsaḥ /
sa ca+evam viṣaya eva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL