Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

āyudha-jīvisakghāññya-vāhīkev abrāhmaa-rājanyāt || PS_5,3.114 ||


_____START JKv_5,3.114:

āyudhajīvināṃ saṅghaḥ āyudhajīvisaṅghaḥ /
sa vāhīkair viśeṣyate /
vāhīkeṣu ya āyudhajīvisaṅghaḥ, tadvācinaḥ prātipadikāt brāhmaṇarājanyavarjitāt svārthe ñyaṭ pratyayo bhavati /
brāhmaṇe tadviśeṣagrahaṇam /
rājanye tu svarūpagrahaṇam eva /
ṭakāro ṅībarthaḥ, tena astriyām iti na anuvartate /
kauṇḍibr̥syaḥ, kauṇḍīvr̥syau, kauṇḍīvr̥sāḥ /
kṣaudrakyaḥ, kṣaudrakyau, kṣudrakāḥ /
mālavyaḥ, mālavyau, mālavāḥ /
striyām - kauṇdivr̥sī /
kṣaudrakī /
mālavī /
āyudhajīvigrahaṇaṃ kim ? mallāḥ /
śayaṇḍāḥ /
saṅghagrahaṇaṃ kim ? samrāṭ /
vāhīkesu iti kim ? śabarāḥ /
pulindāḥ /
abrāhmaṇarājanyāt iti kim ? gopālavā brāhmaṇāḥ /
śālaṅkāyanā rājanyāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#556]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL