Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dāmanyādi-trigartaṣṭhāc cha || PS_5,3.116 ||


_____START JKv_5,3.116:

āyudhajīvisaṅghāt iti vartate /
dāmanyādibhyaḥ prātipadikebhyaḥ trigartaṣaṣṭhebhyaḥ ca āyudhajīvisaṅghavācibhyaḥ svārthe chaḥ pratyayo bhavati /
yeṣām āyudhajīvināṃ saṅghānāṃ ṣaḍantavargās teṣām ca trigartaḥ ṣaṣṭhaḥ /
trigartaḥ ṣaṣṭho yeṣāṃ te trigartaṣaṣṭhāḥ ity ucyante /
teṣu ca+iyaṃ smr̥tiḥ -- āhustrigartaṣaṣṭhāṃstu kauṇḍoparathadāṇḍakī /
krauṣṭakirjālamāniśca brāhmagupto 'rtha jānakiḥ //
iti /
dāmanyādibhyas tāvat - dāmanīyaḥ, dāmanīyau, dāmanayaḥ /
aulapīyaḥ, aulapīyau, ulapayaḥ /
trigartaṣaṣṭhebhyaḥ khalv api - koṇḍoparathīyaḥ, kauṇḍoparathīyau, kauṇḍoparathāḥ /
dāṇḍakīyaḥ, dāṇḍakīyau, dāṇḍakayaḥ /
kauṣṭakīyaḥ /
jālamānīyaḥ /
brahamaguptīyaḥ /
jānakīyaḥ /
dāmanī /
aulapi /
ākidantī /
kākaranti /
kākadanti /
śatruntapi /
sārvaseni /
bindu /
mauñjāyana /
ulabha /
sāvitrīputra /
dāmanyādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL