Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
3
damanyadi-trigartasthac chah
Previous
-
Next
Click here to hide the links to concordance
dāmanyādi
-
trigarta
ṣṭ
hāc
cha
ḥ
||
PS
_
5
,
3
.
116
||
_____
START
JKv
_
5
,
3
.
116
:
āyudhajīvisaṅghāt
iti
vartate
/
dāmanyādibhyaḥ
prātipadikebhyaḥ
trigartaṣaṣṭhebhyaḥ
ca
āyudhajīvisaṅghavācibhyaḥ
svārthe
chaḥ
pratyayo
bhavati
/
yeṣām
āyudhajīvināṃ
saṅghānāṃ
ṣaḍantavargās
teṣām
ca
trigartaḥ
ṣaṣṭhaḥ
/
trigartaḥ
ṣaṣṭho
yeṣāṃ
te
trigartaṣaṣṭhāḥ
ity
ucyante
/
teṣu
ca
+
iyaṃ
smr̥tiḥ
--
āhustrigartaṣaṣṭhāṃstu
kauṇḍoparathadāṇḍakī
/
krauṣṭakirjālamāniśca
brāhmagupto
'
rtha
jānakiḥ
//
iti
/
dāmanyādibhyas
tāvat
-
dāmanīyaḥ
,
dāmanīyau
,
dāmanayaḥ
/
aulapīyaḥ
,
aulapīyau
,
ulapayaḥ
/
trigartaṣaṣṭhebhyaḥ
khalv
api
-
koṇḍoparathīyaḥ
,
kauṇḍoparathīyau
,
kauṇḍoparathāḥ
/
dāṇḍakīyaḥ
,
dāṇḍakīyau
,
dāṇḍakayaḥ
/
kauṣṭakīyaḥ
/
jālamānīyaḥ
/
brahamaguptīyaḥ
/
jānakīyaḥ
/
dāmanī
/
aulapi
/
ākidantī
/
kākaranti
/
kākadanti
/
śatruntapi
/
sārvaseni
/
bindu
/
mauñjāyana
/
ulabha
/
sāvitrīputra
/
dāmanyādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL