Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
padasatasya sankhyader vipsayam vun lopas ca
Previous
-
Next
Click here to hide the links to concordance
pādaśatasya
sa
ṅ
khyāder
vīpsāyā
ṃ
vun
lopaś
ca
||
PS
_
5
,
4
.
1
||
_____
START
JKv
_
5
,
4
.
1
:
pādaśatāntasya
saṅkhyādeḥ
prātipadikasya
vīpsāyāṃ
dyotyāyāṃ
vun
pratyayo
bhavati
/
tatsanniyogena
cāntasya
lopo
bhavati
/
yasya
+
iti
lopena
+
eva
siddhe
punar
vacanam
anaimittikārtham
/
yasya
+
iti
lopaḥ
paranimittakaḥ
/
tasya
sthānivadbhāvāt
pādaḥ
pat
(*
6
,
4
.
130
)
iti
padbhāvo
na
syāt
/
asya
tv
anaimittikatvān
na
sthānivattvam
/
dvau
dvau
pādau
dadāti
dvipadikāṃ
dadāti
/
dve
dve
śate
dadāti
dviśatikāṃ
dadāti
/
taddhitārtha
iti
samāsaḥ
/
tataḥ
pratyayaḥ
/
svabhāvāc
ca
vunpratyayāntaṃ
striyām
eva
vartate
/
pādaśatasya
iti
kim
?
dvau
dvau
māṣau
dadāti
/
saṅkhyādeḥ
iti
kim
?
pādaṃ
pādaṃ
dadāti
/
vīpsāyām
iti
kim
?
dvau
pādau
dadāti
/
dve
śate
dadāti
/
pādaśatagrahaṇam
anarthakam
/
anyatra
api
darśanāt
/
dvimodakikāṃ
dadāti
trimodakikāṃ
dadāti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL