Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pādaśatasya sakhyāder vīpsāyā vun lopaś ca || PS_5,4.1 ||


_____START JKv_5,4.1:

pādaśatāntasya saṅkhyādeḥ prātipadikasya vīpsāyāṃ dyotyāyāṃ vun pratyayo bhavati /
tatsanniyogena cāntasya lopo bhavati /
yasya+iti lopena+eva siddhe punar vacanam anaimittikārtham /
yasya+iti lopaḥ paranimittakaḥ /
tasya sthānivadbhāvāt pādaḥ pat (*6,4.130) iti padbhāvo na syāt /
asya tv anaimittikatvān na sthānivattvam /
dvau dvau pādau dadāti dvipadikāṃ dadāti /
dve dve śate dadāti dviśatikāṃ dadāti /
taddhitārtha iti samāsaḥ /
tataḥ pratyayaḥ /
svabhāvāc ca vunpratyayāntaṃ striyām eva vartate /
pādaśatasya iti kim ? dvau dvau māṣau dadāti /
saṅkhyādeḥ iti kim ? pādaṃ pādaṃ dadāti /
vīpsāyām iti kim ? dvau pādau dadāti /
dve śate dadāti /
pādaśatagrahaṇam anarthakam /
anyatra api darśanāt /
dvimodakikāṃ dadāti trimodakikāṃ dadāti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL