Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na sāmivacane || PS_5,4.5 ||


_____START JKv_5,4.5:
sāmivacane upapade ktāntāt kanpratyayo na bhavati /
sāmikr̥tam /
sāmibhuktam /
vānagrahaṇaṃ paryāyārtham /
ardhakr̥tam /
nemakr̥tam /
sāmivacane pratiṣedhānarthakyam, prakr̥tyābhihitatvāt ? evaṃ tarhi na+eva ayam anatyantagatau vihitasya kanaḥ pratiṣedhaḥ, kiṃ tarhi, svārthikasya /
kena punaḥ svarthikaḥ kan vihitaḥ ? etad eva jñāpakaṃ bhavati svārthe kan iti /
tatra yad etad ucyate, evaṃ hi sūtram abhinnatarakaṃ bhavati, etair hi bahutarakaṃ vyāpyate ity evam ādi, tadupapannaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL