Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
na samivacane
Previous
-
Next
Click here to hide the links to concordance
na
sāmivacane
||
PS
_
5
,
4
.
5
||
_____
START
JKv
_
5
,
4
.
5
:
sāmivacane
upapade
ktāntāt
kanpratyayo
na
bhavati
/
sāmikr̥tam
/
sāmibhuktam
/
vānagrahaṇaṃ
paryāyārtham
/
ardhakr̥tam
/
nemakr̥tam
/
sāmivacane
pratiṣedhānarthakyam
,
prakr̥tyābhihitatvāt
?
evaṃ
tarhi
na
+
eva
ayam
anatyantagatau
vihitasya
kanaḥ
pratiṣedhaḥ
,
kiṃ
tarhi
,
svārthikasya
/
kena
punaḥ
svarthikaḥ
kan
vihitaḥ
?
etad
eva
jñāpakaṃ
bhavati
svārthe
kan
iti
/
tatra
yad
etad
ucyate
,
evaṃ
hi
sūtram
abhinnatarakaṃ
bhavati
,
etair
hi
bahutarakaṃ
vyāpyate
ity
evam
ādi
,
tadupapannaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL