Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
asadaksa-asitangv-alankarma-alampurusa-adhyuttarapadat khah
Previous
-
Next
Click here to hide the links to concordance
a
ṣ
a
ḍ
ak
ṣ
a-
āśita
ṅ
gv-
ala
ṅ
karma-
alampuru
ṣ
a-
adhyuttarapadāt
kha
ḥ
||
PS
_
5
,
4
.
7
||
_____
START
JKv
_
5
,
4
.
7
:
aṣaḍakṣa
āśitaṅgu
alagkarma
alampuruṣa
ity
etebhyaḥ
adhyuttarapadāt
ca
svārthe
khaḥ
pratyayo
bhavati
/
avidyamānāni
ṣaḍkṣīṇi
asya
iti
bahuvrīhiḥ
/
bahuvrīhau
sakthyakṣṇoḥ
iti
ṣac
,
tataḥ
khapratyayaḥ
/
aṣaḍakṣīṇo
mantraḥ
/
yo
dvābhyam
eva
kriyate
na
bahubhiḥ
/
āśitā
gāvo
'
sminn
araṇye
āśitaṅgavīnam
araṇyam
/
nipātanāt
pūrvapadasya
mumāgamaḥ
/
akaṅkarman
,
alampuruṣaḥ
iti
paryādayo
glānadyarthe
caturthyā
iti
samāsaḥ
/
alaṃ
karmaṇe
alaṅkakarmīṇaḥ
/
alaṃ
puruṣāya
alaṃpuruṣīṇaḥ
/
adhyuttarapadas
tatpurusaḥ
/
adhiśabdaḥ
śauṇḍādisu
paṭhyate
/
rājādhīnaḥ
/
nityaś
ca
ayaṃ
pratyayaḥ
,
uttaratra
vibhāṣāgrahaṇāt
/
anye
'
pi
svārthikā
nityāḥ
pratyayāḥ
smaryante
,
tamabādayaḥ
prakknaḥ
,
ñyādayaḥ
prāgvunaḥ
,
āmādayaḥ
prāṅ
mayaṭaḥ
,
br̥hatījātyantāḥ
samānāntāś
ca
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
560
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL