Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sthānāntād vibhāā sasthānena+iti cet || PS_5,4.10 ||


_____START JKv_5,4.10:

sthānāntāt prātipadikāt vibhāṣā chaḥ pratyayo bhavati sasthānena cet sthānāntamarthavad bhavati /
sasthānaḥ iti tulya ucyate, samānaṃ sthānam asya iti kr̥tvā /
pitrā tulyaḥ pitr̥sthānīyaḥ, pitr̥sthānaḥ /
mātr̥sthānīyaḥ, mātr̥sthānaḥ /
rājasthānīyaḥ, rājasthānaḥ /
sasthānena iti kim ? gosthānam /
aśvasthānam /
itikaraṇo vivakṣārthaḥ /
tena bahuvrīhiḥ sasthānaśabdārtham upasthāpayati, na tatpuruṣaḥ /
cecchabdaḥ sambandhārthaḥ /
dvyor vibhāṣayor nityā vidhayaḥ iti pūrvatra nityavidhayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL