Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
sthanantad vibhasa sasthanena+iti cet
Previous
-
Next
Click here to hide the links to concordance
sthānāntād
vibhā
ṣ
ā
sasthānena
+
iti
cet
||
PS
_
5
,
4
.
10
||
_____
START
JKv
_
5
,
4
.
10
:
sthānāntāt
prātipadikāt
vibhāṣā
chaḥ
pratyayo
bhavati
sasthānena
cet
sthānāntamarthavad
bhavati
/
sasthānaḥ
iti
tulya
ucyate
,
samānaṃ
sthānam
asya
iti
kr̥tvā
/
pitrā
tulyaḥ
pitr̥sthānīyaḥ
,
pitr̥sthānaḥ
/
mātr̥sthānīyaḥ
,
mātr̥sthānaḥ
/
rājasthānīyaḥ
,
rājasthānaḥ
/
sasthānena
iti
kim
?
gosthānam
/
aśvasthānam
/
itikaraṇo
vivakṣārthaḥ
/
tena
bahuvrīhiḥ
sasthānaśabdārtham
upasthāpayati
,
na
tatpuruṣaḥ
/
cecchabdaḥ
sambandhārthaḥ
/
dvyor
vibhāṣayor
nityā
vidhayaḥ
iti
pūrvatra
nityavidhayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL