Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
kim-et-tin-avyaya-ghad-amv-adravyaprakarse
Previous
-
Next
Click here to hide the links to concordance
kim
-
et
-
ti
ṅ
-
avyaya
-
ghād
-
ā
ṃ
v-
adravyaprakar
ṣ
e
||
PS
_
5
,
4
.
11
||
_____
START
JKv
_
5
,
4
.
11
:
kima
ekārāntāt
tiṅantād
avyayebhyaś
ca
yo
vihito
ghaḥ
sa
kimettiṅavyayaghaḥ
,
tadantāt
prātipadikāt
adravyaprakarṣe
āmupratyayo
bhavati
/
yady
api
dravyasya
svataḥ
prakarṣo
na
asti
,
tathā
api
kriyāguṇasthaḥ
prakarṣo
yadā
dravye
upacaryate
tadā
'
yaṃ
pratiṣedhaḥ
/
kriyāguṇayor
eva
ayaṃ
prakarṣe
pratyayaḥ
/
kiṃtarām
/
kiṃtamām
/
pūrvāhṇetarām
/
pūrvāhṇetamām
/
pacatitarām
/
pacatitamām
/
uccaistarām
/
uccaistamām
/
adravyaprakarṣe
iti
kim
?
uccaistaraḥ
/
uccaistamaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
561
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL