Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
sankyayah kriya-abhyavrrttiganane krrtvasuc
Previous
-
Next
Click here to hide the links to concordance
sa
ṅ
kyāyā
ḥ
kriyā
-
abhyāvr
̥
ttiga
ṇ
ane
kr
̥
tvasuc
||
PS
_
5
,
4
.
17
||
_____
START
JKv
_
5
,
4
.
17
:
saṅkhyāśabdebhyaḥ
kriyābhyāvr̥ttigaṇane
vartamānebhyaḥ
svārthe
kr̥tvasuc
pratyayo
bhavati
/
paunaḥpunyam
abhyāvr̥ttiḥ
/
ekakakārtr̥ṇāṃ
tulyajātīyānāṃ
kriyāṇāṃ
janmasaṅkhyānaṃ
kriyābhyāvr̥ttigaṇanaṃ
,
tatra
pratyayaḥ
/
pañcavārān
bhuṅkte
pañcakr̥tvaḥ
/
saptakr̥tvaḥ
/
saṅkhyāyāḥ
iti
kim
?
mūrīn
vārān
bhuṅkte
/
kriyāgrahaṇam
kimartham
,
yāvatā
abhyavr̥ttiḥ
kriyāyā
eva
sambhavati
,
na
dravyaguṇayoḥ
?
uttarārthaṃ
kriyāgrahaṇam
/
ekasya
sakr̥c
ca
(*
5
,
4
.
19
)
ity
atra
kriya
+
eva
gaṇyate
,
na
abhyāvr̥ttiḥ
,
asambhavāt
/
abhyāvr̥ttigrahaṇaṃ
kim
?
kriyāmātragrahaṇe
mā
bhūt
/
pañca
pākāḥ
/
daśa
pākāḥ
/
[#
562
]
gaṇanagrahaṇaṃ
kimartham
,
yāvatā
gaṇanātmikaiva
saṅkhyā
?
akriyamāṇe
gaṇanagrahaṇe
kriyābhyāvr̥ttau
vartamānebhyaḥ
saṅkhyeyavacanebhya
eva
pratyayaḥ
syāt
,
śatavārān
bhuṅkte
śatakr̥tvaḥ
iti
?
iha
na
syāt
,
śataṃ
vārāṇāṃ
bhuṅkte
iti
?
na
hy
atra
abhyāvr̥ttau
śataśabdaḥ
,
saṅkhyānamātravr̥ttitvāt
/
gaṇanagrahaṇāt
tu
sarvatra
siddhaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL