Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sakyāyā kriyā-abhyāvr̥ttigaane kr̥tvasuc || PS_5,4.17 ||


_____START JKv_5,4.17:

saṅkhyāśabdebhyaḥ kriyābhyāvr̥ttigaṇane vartamānebhyaḥ svārthe kr̥tvasuc pratyayo bhavati /
paunaḥpunyam abhyāvr̥ttiḥ /
ekakakārtr̥ṇāṃ tulyajātīyānāṃ kriyāṇāṃ janmasaṅkhyānaṃ kriyābhyāvr̥ttigaṇanaṃ, tatra pratyayaḥ /
pañcavārān bhuṅkte pañcakr̥tvaḥ /
saptakr̥tvaḥ /
saṅkhyāyāḥ iti kim ? mūrīn vārān bhuṅkte /
kriyāgrahaṇam kimartham, yāvatā abhyavr̥ttiḥ kriyāyā eva sambhavati, na dravyaguṇayoḥ ? uttarārthaṃ kriyāgrahaṇam /
ekasya sakr̥c ca (*5,4.19) ity atra kriya+eva gaṇyate, na abhyāvr̥ttiḥ, asambhavāt /
abhyāvr̥ttigrahaṇaṃ kim ? kriyāmātragrahaṇe bhūt /
pañca pākāḥ /
daśa pākāḥ /

[#562]

gaṇanagrahaṇaṃ kimartham, yāvatā gaṇanātmikaiva saṅkhyā ? akriyamāṇe gaṇanagrahaṇe kriyābhyāvr̥ttau vartamānebhyaḥ saṅkhyeyavacanebhya eva pratyayaḥ syāt, śatavārān bhuṅkte śatakr̥tvaḥ iti ? iha na syāt, śataṃ vārāṇāṃ bhuṅkte iti ? na hy atra abhyāvr̥ttau śataśabdaḥ, saṅkhyānamātravr̥ttitvāt /
gaṇanagrahaṇāt tu sarvatra siddhaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL