Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
tat prakrrtavacane mayat
Previous
-
Next
Click here to hide the links to concordance
tat
prakr
̥
tavacane
maya
ṭ
||
PS
_
5
,
4
.
21
||
_____
START
JKv
_
5
,
4
.
21
:
tad
iti
prathamāsamarthavibhaktiḥ
/
prācuryeṇa
prastutaṃ
prakr̥tam
/
prathamāsamarthāt
prakr̥topādhike
'
rthe
vartamānāt
svārthe
mayaṭ
pratyayo
bhavati
/
ṭakāro
ṅībarthaḥ
/
annaṃ
prakr̥tam
annamayam
/
apūpamayam
/
apare
punar
evam
sūtrārtham
āhuḥ
/
prakrtam
iti
ucyate
'
smin
iti
prakr̥tavacanam
/
tad
iti
prathamāsamarthāt
prakr̥tavacane
'
bhidheye
mayaṭ
pratyayo
bhavati
/
annaṃ
prakr̥tam
asmin
annamayo
yajñaḥ
/
apūpamayaṃ
parva
/
vaṭakamayī
yātrā
/
dvayam
api
pramāṇam
,
ubhayathā
sūtrapraṇayanāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL