Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tat prakr̥tavacane maya || PS_5,4.21 ||


_____START JKv_5,4.21:

tad iti prathamāsamarthavibhaktiḥ /
prācuryeṇa prastutaṃ prakr̥tam /
prathamāsamarthāt prakr̥topādhike 'rthe vartamānāt svārthe mayaṭ pratyayo bhavati /
ṭakāro ṅībarthaḥ /
annaṃ prakr̥tam annamayam /
apūpamayam /
apare punar evam sūtrārtham āhuḥ /
prakrtam iti ucyate 'smin iti prakr̥tavacanam /
tad iti prathamāsamarthāt prakr̥tavacane 'bhidheye mayaṭ pratyayo bhavati /
annaṃ prakr̥tam asmin annamayo yajñaḥ /
apūpamayaṃ parva /
vaṭakamayī yātrā /
dvayam api pramāṇam, ubhayathā sūtrapraṇayanāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL