Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
pada-arghabhyam ca
Previous
-
Next
Click here to hide the links to concordance
pāda
-
arghābhyā
ṃ
ca
||
PS
_
5
,
4
.
25
||
_____
START
JKv
_
5
,
4
.
25
:
tādarthye
ity
eva
/
pādārghaśabdābhyāṃ
caturthīsamarthābhyāṃ
tādarthye
abhidheye
yatpratyayo
bhavati
/
pādarthamudakaṃ
pādyam
/
arghyam
/
anuktasamuccayārthaś
cakāraḥ
/
yathādarśanam
anyatra
api
pratyayo
bhavati
/
eṣa
vai
chandasyaḥ
prajāpatiḥ
/
vasu
,
apas
,
oka
,
kavi
,
kṣema
,
udaka
,
varcas
,
niṣkevala
,
uktha
,
jana
,
pūrva
,
nava
,
sūra
,
marta
,
yaviṣṭha
ity
etebhyaḥ
chandasi
svārthe
yatpratyayo
bhavati
/
agnirīśe
vasavyasya
/
apasyo
vasānāḥ
/
dvitīyābahuvacanasya
aluk
/
apo
vasānāḥ
ity
arthaḥ
/
sva
okye
/
kavyo
'
si
kavyavāhanaḥ
/
kṣemyamadhyavasyati
/
vāyur
varcasyaḥ
/
niṣkevalyaṃ
śaṃsanti
/
ukthyaṃ
śaṃsati
/
janyaṃ
tābhiḥ
/
pūrvyā
viduḥ
/
stomaṃ
janayāmi
navyam
/
sūryaḥ
/
matyaḥ
/
yaviṣṭhyaḥ
/
āmuṣyāyaṇāmuṣyaputriketyupasaṅkhyānam
/
[#
564
]
samaśabdādāvatupratyayo
vaktavyaḥ
/
samāvad
vasati
/
navasya
nū
ādeśastnaptanapkhāś
ca
pratyayāḥ
/
nūtnam
,
nūtanam
,
navīnam
/
naśca
purāṇe
prāt
/
purāne
vartamānāt
praśabdān
napratyayo
bhavati
/
cakārān
naptanapkhāśca
/
praṇam
,
pratnam
,
pratanam
,
prīṇam
/
bhāgarūpanāmabhyo
dheyaḥ
pratyayo
vaktavyaḥ
/
bhāgadheyam
/
rūpadheyam
/
nāmadheyam
/
mitrācchandasi
/
mitradheye
yatasva
/
āgnīghrāsādharaṇādañ
/
āgnīghram
/
sādhāraṇam
/
striyāṃ
ṅīp
-
āgnīghrī
sādhāraṇī
/
vāprakaranāc
ca
vikalpante
etāny
upasaṃkhyānāni
,
tena
yathāprāptam
api
bhavati
,
āgnīghrā
śālā
,
sādhāraṇā
bhūḥ
iti
/
ayavasamarudbhyāṃ
chandasyañ
vaktavyaḥ
/
āyavase
ramante
/
mārutaṃ
śardhāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL