Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
bahv-alpa-arthac chaskarakad anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
bahv
-
alpa
-
arthāc
chaskārakād
anyatarasyām
||
PS
_
5
,
4
.
42
||
_____
START
JKv
_
5
,
4
.
42
:
bahvarthāt
alpārthāc
ca
kārakābhidhāyinaḥ
śabdāt
śaspratyayo
bhavati
anyatarasyām
/
viśeṣānabhidhānāc
ca
sarvaṃ
karmādikārakaṃ
gr̥hyate
/
bahūni
dadāti
bahuśo
dadāti
/
alpaṃ
dadāti
alpaśo
dadāti
/
bahubhir
dadāti
bahuśo
dadāti
/
alpena
,
alpaśaḥ
/
bahubhyaḥ
,
bahuśaḥ
/
alpāya
,
alpaśaḥ
ity
evam
ādyudāhāryam
/
bahvalpārthāt
iti
kim
?
gāṃ
dadāti
/
[#
568
]
aśvaṃ
dadāti
/
kārakāt
iti
kim
?
bahūnāṃ
svāmī
/
alpānām
svāmī
/
arthagrahaṇāt
paryāyebhyo
'
pi
bhavati
/
bhūriśo
dadāti
/
stokaśo
dadāti
/
bahvalpārthān
maṅgalāmaṅgalavacanam
/
yatra
maṅgalaṃ
gamyate
tatra
ayaṃ
pratyaya
isyate
/
bahuśo
dadāti
iti
ābhyudayikeṣu
karmasu
/
alpaśo
dadāti
iti
aniṣṭeṣu
karmasu
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL