Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
sankhya-ekavacanac ca vipsayam
Previous
-
Next
Click here to hide the links to concordance
sa
ṅ
khyā-
ekavacanāc
ca
vīpsāyām
||
PS
_
5
,
4
.
43
||
_____
START
JKv
_
5
,
4
.
43
:
saṅkhyāvācibhyaḥ
prātipadikebhyaḥ
ekavacanāc
ca
vīpsāyāṃ
dyotyāyāṃ
śaspratyayo
bhavati
anyatarasyām
/
dvau
dvau
modakau
dadāti
dviśaḥ
/
triśaḥ
/
ekavacanāt
khalv
api
-
kārṣāpaṇaṃ
kārṣāpaṇaṃ
dadāti
karṣāpaṇaśaḥ
/
māṣaśaḥ
/
pādaśo
dadāti
/
eko
'
rtha
ucyate
yena
tad
ekavacanam
/
kārṣāpaṇādayaś
ca
parimāṇaśabdāḥ
vr̥ttāvekārthā
eva
bhavanti
/
saṅkhyaikavacanāt
iti
kim
?
ghaṭaṃ
ghaṭaṃ
dadāti
/
vīpsāyām
iti
kim
?
dvau
dadāti
/
kārṣāpaṇam
dadāti
/
kārakāt
ity
eva
,
dvayor
dvayoḥ
svāmī
/
kārṣāpaṇasya
kārṣāpaṇasya
svāmī
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL