Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sakhyā-ekavacanāc ca vīpsāyām || PS_5,4.43 ||


_____START JKv_5,4.43:

saṅkhyāvācibhyaḥ prātipadikebhyaḥ ekavacanāc ca vīpsāyāṃ dyotyāyāṃ śaspratyayo bhavati anyatarasyām /
dvau dvau modakau dadāti dviśaḥ /
triśaḥ /
ekavacanāt khalv api - kārṣāpaṇaṃ kārṣāpaṇaṃ dadāti karṣāpaṇaśaḥ /
māṣaśaḥ /
pādaśo dadāti /
eko 'rtha ucyate yena tad ekavacanam /
kārṣāpaṇādayaś ca parimāṇaśabdāḥ vr̥ttāvekārthā eva bhavanti /
saṅkhyaikavacanāt iti kim ? ghaṭaṃ ghaṭaṃ dadāti /
vīpsāyām iti kim ? dvau dadāti /
kārṣāpaṇam dadāti /
kārakāt ity eva, dvayor dvayoḥ svāmī /
kārṣāpaṇasya kārṣāpaṇasya svāmī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL