Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
pratiyoge pañcamyas tasih
Previous
-
Next
Click here to hide the links to concordance
pratiyoge
pañcamyās
tasi
ḥ
||
PS
_
5
,
4
.
44
||
_____
START
JKv
_
5
,
4
.
44
:
pratinā
karmapravacanīyena
yoge
yā
pañcamī
vihitā
tadantāt
tasiḥ
pratyayo
bhavati
/
pradyumno
vāsudevataḥ
prati
/
abhimanyur
arjunataḥ
prati
/
vāgrahaṇānuvr̥tter
vikalpena
bhavati
/
vāsudevād
arjunād
ity
api
bhavati
/
tasiprakaraṇa
ādyādibhya
upasaṅkhyānam
/
ādau
āditaḥ
/
madyataḥ
/
pārśvataḥ
/
pr̥ṣṭhataḥ
/
ākr̥tigaṇaś
ca
ayam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL