Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

apādāne ca ahīya-ruho || PS_5,4.45 ||


_____START JKv_5,4.45:

apādāne pañcamī tasyāḥ pañcamyāḥ tasiḥ pratyayo bhavati, tac ced apādānaṃ hīyaruhoḥ sambandhi na bhavati /
grāmataḥ āgacchati, grāmāt /
corataḥ bibheti, corāt /
adhyayanataḥ parājayate, adhyayanāt /
ahīyaruhoḥ iti kim ? sārthād hīyate /
parvatādavarohati /
hīyate iti kvikāranirdeśo jahāteḥ pratipattyarthaḥ, jihīter bhūt, bhūmita ujjihīte, bhūmer ujjihīte /
kathaṃ mantro hīnaḥ svarato varṇato iti /
na+eṣā pañcamī /
kiṃ tarhi, tr̥tīyā /
svareṇa varṇena hīnaḥ ity arthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#569]



Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL