Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
apadane ca ahiya-ruhoh
Previous
-
Next
Click here to hide the links to concordance
apādāne
ca
ahīya
-
ruho
ḥ
||
PS
_
5
,
4
.
45
||
_____
START
JKv
_
5
,
4
.
45
:
apādāne
yā
pañcamī
tasyāḥ
pañcamyāḥ
vā
tasiḥ
pratyayo
bhavati
,
tac
ced
apādānaṃ
hīyaruhoḥ
sambandhi
na
bhavati
/
grāmataḥ
āgacchati
,
grāmāt
/
corataḥ
bibheti
,
corāt
/
adhyayanataḥ
parājayate
,
adhyayanāt
/
ahīyaruhoḥ
iti
kim
?
sārthād
hīyate
/
parvatādavarohati
/
hīyate
iti
kvikāranirdeśo
jahāteḥ
pratipattyarthaḥ
,
jihīter
mā
bhūt
,
bhūmita
ujjihīte
,
bhūmer
ujjihīte
/
kathaṃ
mantro
hīnaḥ
svarato
varṇato
vā
iti
/
na
+
eṣā
pañcamī
/
kiṃ
tarhi
,
tr̥tīyā
/
svareṇa
varṇena
vā
hīnaḥ
ity
arthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
569
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL