Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
atigraha-avyathana-ksepesv akartari trrtiyayah
Previous
-
Next
Click here to hide the links to concordance
atigraha
-
avyathana
-
k
ṣ
epe
ṣ
v
akartari
tr
̥
tīyāyā
ḥ
||
PS
_
5
,
4
.
46
||
_____
START
JKv
_
5
,
4
.
46
:
atikramya
grahaḥ
atigrahaḥ
/
acalanam
avyathanam
/
kṣepo
nindā
/
atigrahādiviṣaye
yā
tr̥tīyā
tadantād
vā
tasiḥ
pratyayo
bhavati
,
sā
cet
kartari
na
bhavati
/
vr̥ttena
atigr̥hyate
vr̥ttato
'
tigr̥hyate
/
cāritreṇa
atigr̥hyate
cāritrato
'
tigr̥hyate
/
suṣṭhuvr̥ttavān
anyān
atikramya
vr̥ttena
gr̥hyate
ity
arthaḥ
/
avyathane
-
vr̥ttena
na
vyathate
vr̥ttato
na
vyathate
/
cāritreṇa
na
vyathate
cāritrato
na
vyathate
/
vr̥ttena
na
calati
ity
arthaḥ
/
kṣepe
-
vr̥ttena
kṣipto
vr̥ttataḥ
kṣiptaḥ
/
cāritreṇa
kṣiptaḥ
cāritrataḥ
kṣiptaḥ
/
vr̥ttena
ninditaḥ
ity
arthaḥ
/
akartari
iti
kim
?
devadattena
kṣiptaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL