Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

hīyamāna-pāpayogāc ca || PS_5,4.47 ||


_____START JKv_5,4.47:

akartari tr̥tīyāyāḥ (*5,4.46) ity eva /
hīyamānena pāpena ca yogo yasya tad vācinaḥ śabdāt parā tr̥tīyā vibhaktir akartari tadantād tasiḥ pratyayo bhavati /
vr̥ttena hīyate vr̥ttato hīyate /
cāritreṇa hīyate cāritrato hīyate /
pāpayogāt - vr̥ttena pāpaḥ vr̥ttataḥ pāpaḥ /
cāritreṇa pāpaḥ cāritrataḥ pāpaḥ /
kṣepasya ca avivakṣāyāṃ tat tv ākhyāyām idam udāharaṇam /
kṣepe hi pūrveṇa+eva siddham /
akartari ity eva, devadattena hīyate //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL