Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
hiyamana-papayogac ca
Previous
-
Next
Click here to hide the links to concordance
hīyamāna
-
pāpayogāc
ca
||
PS
_
5
,
4
.
47
||
_____
START
JKv
_
5
,
4
.
47
:
akartari
tr̥tīyāyāḥ
(*
5
,
4
.
46
)
ity
eva
/
hīyamānena
pāpena
ca
yogo
yasya
tad
vācinaḥ
śabdāt
parā
yā
tr̥tīyā
vibhaktir
akartari
tadantād
vā
tasiḥ
pratyayo
bhavati
/
vr̥ttena
hīyate
vr̥ttato
hīyate
/
cāritreṇa
hīyate
cāritrato
hīyate
/
pāpayogāt
-
vr̥ttena
pāpaḥ
vr̥ttataḥ
pāpaḥ
/
cāritreṇa
pāpaḥ
cāritrataḥ
pāpaḥ
/
kṣepasya
ca
avivakṣāyāṃ
tat
tv
ākhyāyām
idam
udāharaṇam
/
kṣepe
hi
pūrveṇa
+
eva
siddham
/
akartari
ity
eva
,
devadattena
hīyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL