Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
abhividhau sampada ca
Previous
-
Next
Click here to hide the links to concordance
abhividhau
sampadā
ca
||
PS
_
5
,
4
.
53
||
_____
START
JKv
_
5
,
4
.
53
:
abhividhiḥ
abhivyāptiḥ
/
abhividhau
gamyamāne
cviviṣaye
sātiḥ
pratyayo
bhavati
sampadā
yoge
,
cakārāt
kr̥bhvastibhiś
ca
/
vibhāṣāgrahaṇānuvr̥tteḥ
cvir
apy
abhyanujñāyate
/
sa
tu
kr̥bhvastibhir
eva
yoge
bhavati
,
na
sampadā
/
agnisātsampadyate
,
agnisādbhavati
/
udakasātsampadyate
,
udakasādbhavati
lavaṇam
/
agnībhavati
/
udakībhavati
/
[#
571
]
athābhividheḥ
kārtsnyasya
ca
ko
viśeṣaḥ
?
yatra
+
ekadeśena
api
sarvā
prakr̥tir
vikāram
āpadyate
so
'
bhividhiḥ
,
yathā
+
asyāṃ
senāyām
utpātena
sarvaṃ
śastram
agnisātsampadyate
,
varṣāsu
sarvaṃ
lavaṇamudakasātsampadyate
iti
/
kārtsnyaṃ
tu
sarvātmanā
dravyasya
vikārarūpāpattau
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL