Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

abhividhau sampadā ca || PS_5,4.53 ||


_____START JKv_5,4.53:

abhividhiḥ abhivyāptiḥ /
abhividhau gamyamāne cviviṣaye sātiḥ pratyayo bhavati sampadā yoge, cakārāt kr̥bhvastibhiś ca /
vibhāṣāgrahaṇānuvr̥tteḥ cvir apy abhyanujñāyate /
sa tu kr̥bhvastibhir eva yoge bhavati, na sampadā /
agnisātsampadyate, agnisādbhavati /
udakasātsampadyate, udakasādbhavati lavaṇam /
agnībhavati /
udakībhavati /

[#571]

athābhividheḥ kārtsnyasya ca ko viśeṣaḥ ? yatra+ekadeśena api sarvā prakr̥tir vikāram āpadyate so 'bhividhiḥ, yathā+asyāṃ senāyām utpātena sarvaṃ śastram agnisātsampadyate, varṣāsu sarvaṃ lavaṇamudakasātsampadyate iti /
kārtsnyaṃ tu sarvātmanā dravyasya vikārarūpāpattau bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL