Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
avyaktanukaranad dvyajavarardhad anitau dac
Previous
-
Next
Click here to hide the links to concordance
avyaktānukara
ṇ
ād
dvyajavarārdhād
anitau
ḍ
āc
||
PS
_
5
,
4
.
57
||
_____
START
JKv
_
5
,
4
.
57
:
yatra
dhvanāvakārādayo
varṇā
viśeṣarūpeṇa
na
vyajyante
so
'
vhyaktaḥ
/
tasya
anukaraṇam
avyaktānukaraṇam
/
dvyac
avarārdhaṃ
yasya
tad
dvyajavarārdham
/
avaraśabdo
'
pakarṣe
/
yasya
apakarṣe
kriyamāṇe
suṣṭhu
nyūnamardhaṃ
dvyackaṃ
sampadyate
,
tasmād
avyaktānukaraṇād
anitiparāḍ
ḍāc
pratyayo
bhavati
/
[#
572
]
kr̥bhvastiyoge
ity
anuvartate
/
yasya
ca
dvirvacane
kr̥te
dvyajavarārdhaṃ
tataḥ
pratyayaḥ
/
ḍāci
bahulaṃ
dve
bhavataḥ
iti
viṣayasaptamī
/
ḍāci
vivakṣite
dvirvacanam
eva
pūrvaṃ
kriyate
,
paścāt
pratyayaḥ
/
paṭapaṭākaroti
/
paṭapaṭābhavati
/
paṭapaṭāsyāt
/
damadamākaroti
/
damadamābhavati
/
damadamāsyāt
/
avyaktānukaraṇāt
iti
kim
?
dr̥ṣatkaroti
/
dvajavarārdhāt
iti
kim
?
śratkaroti
/
avaragrahaṇam
kim
?
kharaṭakharaṭākaroti
/
trapaṭatrapaṭākaroti
/
anitau
iti
kim
?
paṭiti
karoti
/
cakāraḥ
svarārthaḥ
,
svaritabādhanārthaḥ
/
paṭapaṭāsi
,
atra
svarito
vā
'
nudātte
padādau
(*
8
,
2
.
6
)
iti
svarito
na
bhavati
/
kecid
dvyajavarārdhyād
iti
yakāraṃ
paṭhanti
,
sa
svarthiko
vijñeyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL