Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
samasantah
Previous
-
Next
Click here to hide the links to concordance
samāsāntā
ḥ
||
PS
_
5
,
4
.
68
||
_____
START
JKv
_
5
,
4
.
68
:
adhikāro
'
yam
/
āpādaparisamāpteḥ
ye
pratyayāḥ
vihitās
te
samāsāntāvayavā
ekadeśāḥ
bhavanti
,
tadgrahaṇena
gr̥hyante
iti
veditavyam
/
prayojanam
-
avyayībhāva
-
dvigu
-
dvandva
-
tatpuruṣa
-
bahuvrīhi
-
sañjñāḥ
/
uparājam
/
adhirājam
/
na
avyayībhāvāt
ity
eṣa
vidhir
bhavati
,
anaś
ca
(*
5
,
4
.
108
)
iti
ṭac
/
dvipurī
,
tirpurī
iti
/
dvigoḥ
(*
4
,
1
.
21
)
iti
ṅīp
bhavati
/
kaṭakavalayinī
/
śaṅkhanūpuriṇī
/
kośaniṣadinī
/
sraktvacinī
/
dvandvopatāpagarhyāt
iti
inir
bhavati
/
vidhuraḥ
/
pradhuraḥ
/
tatpuruṣe
tulyārtha
ity
eṣa
svaro
bhavati
/
uccair
dhuraḥ
/
nīcair
dhuraḥ
/
bahuvrīhau
prakr̥tyā
pūrvapadam
(*
6
,
2
.
1
)
ity
etad
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL