Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

samāsāntā || PS_5,4.68 ||


_____START JKv_5,4.68:

adhikāro 'yam /
āpādaparisamāpteḥ ye pratyayāḥ vihitās te samāsāntāvayavā ekadeśāḥ bhavanti, tadgrahaṇena gr̥hyante iti veditavyam /
prayojanam - avyayībhāva-dvigu-dvandva-tatpuruṣa-bahuvrīhi-sañjñāḥ /
uparājam /
adhirājam /
na avyayībhāvāt ity eṣa vidhir bhavati, anaś ca (*5,4.108) iti ṭac /
dvipurī, tirpurī iti /
dvigoḥ (*4,1.21) iti ṅīp bhavati /
kaṭakavalayinī /
śaṅkhanūpuriṇī /
kośaniṣadinī /
sraktvacinī /
dvandvopatāpagarhyāt iti inir bhavati /
vidhuraḥ /
pradhuraḥ /
tatpuruṣe tulyārtha ity eṣa svaro bhavati /
uccair dhuraḥ /
nīcair dhuraḥ /
bahuvrīhau prakr̥tyā pūrvapadam (*6,2.1) ity etad bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL