Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
bahuvrihau sankhyeye daj abahu-ganat
Previous
-
Next
Click here to hide the links to concordance
bahuvrīhau
sa
ṅ
khyeye
ḍ
aj
abahu
-
ga
ṇ
āt
||
PS
_
5
,
4
.
73
||
_____
START
JKv
_
5
,
4
.
73
:
saṅkhyeye
yo
bahuvrīhir
vartate
tasmād
abahu
-
gaṇa
-
antāt
ḍac
pratyayo
bhavati
/
saṅkhyayāvyayāsanna
iti
yo
bahuvrīhiḥ
tasya
+
idaṃ
grahaṇam
/
upadaśāḥ
/
upaviṃśāḥ
/
upatriṃśāḥ
/
āsannadaśāḥ
/
adūradaśāḥ
/
adhikadaśāḥ
/
dvitrāḥ
/
pañcaṣāḥ
/
pañcadaśāḥ
/
saṅkhyeye
iti
kim
?
citraguḥ
/
śabalaguḥ
/
abahugaṇāt
iti
kim
?
upabahavaḥ
/
upagaṇāḥ
/
atra
svare
viśeṣaḥ
/
ḍacprakaraṇe
saṅkhyāyās
tatpuruṣasya
+
upasaṅkhyānaṃ
kartavyaṃ
nistriṃśādyartham
/
nirgatāni
triṃśataḥ
nistriṃśāni
varṣāṇi
devadattasya
/
niścatvāriṃśāni
yajñadattasya
/
nirgatastriṃśato
'
ṅgulibhyo
nistriṃśaḥ
khaḍgaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL