Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
rrk-pur-ab-dhuh-patham anakse
Previous
-
Next
Click here to hide the links to concordance
r
̥
k-
pūr
-
ab
-
dhū
ḥ
-
pathām
ānak
ṣ
e
||
PS
_
5
,
4
.
74
||
_____
START
JKv
_
5
,
4
.
74
:
bahuvrīhau
iti
na
svaryate
/
sāmānyena
vidhānam
/
r̥k
pur
ap
dhur
pathin
ity
evam
antānāṃ
samāsānām
akāraḥ
pratyayo
bhavati
samāsānto
'
kṣe
na
/
sāmarthyād
dhura
etad
viśeṣaṇam
,
r̥gādīnāṃ
na
bhavati
/
akṣesambandhinī
yā
dhūḥ
tadantasya
na
bhavati
/
anr̥caḥ
/
bahvr̥caḥ
/
ardharcaḥ
/
pur
-
lalāṭapuram
/
nāndīpuram
/
ap
-
dvīpam
/
antarīpam
/
samīpam
/
dhur
-
rājadhurā
/
mahādhuraḥ
/
pathin
-
sthalapthaḥ
/
jalapathaḥ
/
anr̥co
anakṣe
iti
kim
?
akṣasya
dhūḥ
akṣadhūḥ
/
dr̥ḍhadhūḥ
akṣaḥ
/
anr̥co
māṇavako
jñejo
,
baḥ
vr̥caścaraṇākhyāyām
/
māṇavakaḥ
/
bahvr̥co
brāhmaṇaḥ
/
anr̥kkaṃ
sāma
,
bahvr̥kkaṃ
sūktam
ity
atra
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
576
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL