Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
ac praty-anv-avapurvat sama-lomnah
Previous
-
Next
Click here to hide the links to concordance
ac
praty
-
anv
-
avapūrvāt
sāma
-
lomna
ḥ
||
PS
_
5
,
4
.
75
||
_____
START
JKv
_
5
,
4
.
75
:
prati
anu
ava
ity
evaṃ
pūrvāt
sāmāntāt
lomāntāt
ca
samāsād
ac
pratyayo
bhavati
/
pratisāmam
/
anusāmam
/
avasāmam
/
pratilomam
/
anulomam
/
avalomam
/
kr̥śṇodakpāṇḍupūrvāyā
bhūmer
acpratyayaḥ
smr̥taḥ
/
godāvaryāś
ca
nadyāś
ca
saṅkhyāyā
uttare
yadi
//
kr̥ṣṇabhūmaḥ
/
pāṇḍubhūmaḥ
/
udagbhūmaḥ
/
pañcanadam
/
pañcagodāvaram
/
nadībhiś
ca
iti
avyayībhāvaḥ
/
bhūmer
api
saṅkhyāpūrvāyāḥ
ac
pratyaya
iṣyate
-
dvibhūmaḥ
prāsādaḥ
/
tribhūmaḥ
/
daśabhūmakaṃ
sutram
anyatra
api
ca
dr̥śyate
-
padmanābhaḥ
/
ūrṇanābhaḥ
/
dīrgharātraḥ
/
samarātraḥ
/
arātraḥ
/
tad
etat
sarvam
iha
yogavibhāgaṃ
kr̥tvā
sādhayanti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL