Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tryāyua-rgyajua-jātoka-mahoka-vr̥ddhoka-upaśuna-goṣṭhaśvā || PS_5,4.77 ||


_____START JKv_5,4.77:

acpratyayāntā ete śabdā nipātyante /
samāse vyavasthā api nipātanād eva pratipattavyā /
ādyāstrayo bahuvrīhayaḥ /
adr̥śyāni avidyamānāni catvāri yasya so 'caturaḥ /
vigatāni catvāri yasya sa vicaturaḥ /
śobhanāni catvāri yasya sa sucaturaḥ /
ataḥ pare ekādaśa dvandvāḥ /
strī ca pumāṃś ca strīpuṃsau /
iha na bhavati, striyāḥ pumān iti /
dhenuś ca anaḍvāṃś ca dhenvanaḍuhau /
r̥k ca sāma ca r̥kṣāme /
vāk ca manaś ca vāṅmanase /
akṣi ca bhruvau ca akṣibhruvam /
dārāś ca gāvaś ca dāragavam /

[#577]

ūrū ca aṣṭhīvantau ca ūrvaṣṭhīvam /
ṭilopo nipātyate /
pādau ca aṣṭhīvantau ca padaṣṭhīvam /
pādasya padbhāvo nipātyate /
naktaṃ ca divā ca naktaṃdivam /
daptamyarthavr̥ttayor avyayayoḥ samāso 'pi nipātanād eva /
rātrau ca divā ca rātriṃdivam /
pūrvapadasya māntatvaṃ nipātyate /
ahani ca divā ca ahardivam /
nanu ca paryāyāvetau, katham anayor dvandvaḥ ? vīpsāyāṃ dvandvo nipātyate /
ahanyahani ity arthaḥ /
eko 'vyavyībhāvaḥ sākalye - sarajasamabhyavaharati /
bahuvrīhau na bhavati, saha rajasā sarajaḥ paṅkajam iti /
tataḥ tatpuruṣaḥ - niścitaṃ śreyo niḥśreyasam /
niḥśreyaskaḥ puruṣaḥ ity atra na bhavati /
tataḥ ṣaṣṭhīsamāsaḥ - puruṣasya āyuḥ puruṣāyuṣam /
dvandve na bhavati, puruṣaśca āyuśca puruṣāyuṣī /
tato dvigū - dve āyuṣī samāhr̥te dvyāyuṣam /
tryāyuṣam /
iha na bhavati, dvyor āyuḥ dvyāyuḥ tryāyuḥ iti /
tato dvandvaḥ - r̥k ca yajuś ca r̥gyajuṣam /
iha na bhavati, r̥gyajurasya unmugdhasya r̥gyajurunmugdhaḥ /
jātādipūrvapadā ukṣaśabdāntāstrayaḥ karmadhārayāḥ - jātokṣaḥ /
mahokṣaḥ /
vr̥ddhokṣaḥ /
bahuvrīhau na bhavati, jātokṣā brāhmaṇaḥ /
mahokṣā, vr̥ddhokṣā iti /
tato 'vyayībhāvaḥ - śunaḥ samīpam upaśunam /
ṭilopābhāvaḥ samprasāraṇaṃ ca nipātanād eva /
tataḥ saptamīsamāsaḥ - goṣṭhe śvā goṣṭhaśvaḥ /
caturo 'cprakaraṇe tryupābhyām upasaṅkhyānam /
tricaturāḥ /
upacaturāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL