Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
tryayusa-rgyajusa-jatoksa-mahoksa-vrrddhoksa-upasuna-gosthasvah
Previous
-
Next
Click here to hide the links to concordance
tryāyu
ṣ
a-
rgyaju
ṣ
a-
jātok
ṣ
a-
mahok
ṣ
a-
vr
̥
ddhok
ṣ
a-
upaśuna
-
go
ṣṭ
haśvā
ḥ
||
PS
_
5
,
4
.
77
||
_____
START
JKv
_
5
,
4
.
77
:
acpratyayāntā
ete
śabdā
nipātyante
/
samāse
vyavasthā
api
nipātanād
eva
pratipattavyā
/
ādyāstrayo
bahuvrīhayaḥ
/
adr̥śyāni
avidyamānāni
vā
catvāri
yasya
so
'
caturaḥ
/
vigatāni
catvāri
yasya
sa
vicaturaḥ
/
śobhanāni
catvāri
yasya
sa
sucaturaḥ
/
ataḥ
pare
ekādaśa
dvandvāḥ
/
strī
ca
pumāṃś
ca
strīpuṃsau
/
iha
na
bhavati
,
striyāḥ
pumān
iti
/
dhenuś
ca
anaḍvāṃś
ca
dhenvanaḍuhau
/
r̥k
ca
sāma
ca
r̥kṣāme
/
vāk
ca
manaś
ca
vāṅmanase
/
akṣi
ca
bhruvau
ca
akṣibhruvam
/
dārāś
ca
gāvaś
ca
dāragavam
/
[#
577
]
ūrū
ca
aṣṭhīvantau
ca
ūrvaṣṭhīvam
/
ṭilopo
nipātyate
/
pādau
ca
aṣṭhīvantau
ca
padaṣṭhīvam
/
pādasya
padbhāvo
nipātyate
/
naktaṃ
ca
divā
ca
naktaṃdivam
/
daptamyarthavr̥ttayor
avyayayoḥ
samāso
'
pi
nipātanād
eva
/
rātrau
ca
divā
ca
rātriṃdivam
/
pūrvapadasya
māntatvaṃ
nipātyate
/
ahani
ca
divā
ca
ahardivam
/
nanu
ca
paryāyāvetau
,
katham
anayor
dvandvaḥ
?
vīpsāyāṃ
dvandvo
nipātyate
/
ahanyahani
ity
arthaḥ
/
eko
'
vyavyībhāvaḥ
sākalye
-
sarajasamabhyavaharati
/
bahuvrīhau
na
bhavati
,
saha
rajasā
sarajaḥ
paṅkajam
iti
/
tataḥ
tatpuruṣaḥ
-
niścitaṃ
śreyo
niḥśreyasam
/
niḥśreyaskaḥ
puruṣaḥ
ity
atra
na
bhavati
/
tataḥ
ṣaṣṭhīsamāsaḥ
-
puruṣasya
āyuḥ
puruṣāyuṣam
/
dvandve
na
bhavati
,
puruṣaśca
āyuśca
puruṣāyuṣī
/
tato
dvigū
-
dve
āyuṣī
samāhr̥te
dvyāyuṣam
/
tryāyuṣam
/
iha
na
bhavati
,
dvyor
āyuḥ
dvyāyuḥ
tryāyuḥ
iti
/
tato
dvandvaḥ
-
r̥k
ca
yajuś
ca
r̥gyajuṣam
/
iha
na
bhavati
,
r̥gyajurasya
unmugdhasya
r̥gyajurunmugdhaḥ
/
jātādipūrvapadā
ukṣaśabdāntāstrayaḥ
karmadhārayāḥ
-
jātokṣaḥ
/
mahokṣaḥ
/
vr̥ddhokṣaḥ
/
bahuvrīhau
na
bhavati
,
jātokṣā
brāhmaṇaḥ
/
mahokṣā
,
vr̥ddhokṣā
iti
/
tato
'
vyayībhāvaḥ
-
śunaḥ
samīpam
upaśunam
/
ṭilopābhāvaḥ
samprasāraṇaṃ
ca
nipātanād
eva
/
tataḥ
saptamīsamāsaḥ
-
goṣṭhe
śvā
goṣṭhaśvaḥ
/
caturo
'
cprakaraṇe
tryupābhyām
upasaṅkhyānam
/
tricaturāḥ
/
upacaturāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL