Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
ahno 'hna etebhyah
Previous
-
Next
Click here to hide the links to concordance
ahno
'
hna
etebhya
ḥ
||
PS
_
5
,
4
.
88
||
_____
START
JKv
_
5
,
4
.
88
:
rāja
-
ahaḥ
-
sakhibhyaṣ
ṭac
(*
5
,
4
.
91
)
iti
vakṣyati
,
tasmin
parabhūte
ahan
ity
etasya
ahnaḥ
ity
ayam
ādeśo
bhavati
etebhya
uttarasya
/
saṅkhyāvyayādayaḥprakrāntāḥ
sarvanāmnā
pratyavamr̥śyante
/
sāmarthyāccāhaḥśabdaḥ
pūrvatvena
nāśrīyate
/
pariśiṣṭānāṃ
grahaṇam
/
na
hi
ahaḥśabdāt
paro
'
haḥśabdaḥ
sambhavati
/
saṅkhyāyāstāvat
-
dvyor
ahnor
bhavaḥ
dvyahnaḥ
/
tryahnaḥ
/
avyayāt
-
aharatikrāntaḥ
atyahnaḥ
/
nirahnaḥ
/
sarvāhṇaḥ
/
pūrvahṇaḥ
/
aparāhṇaḥ
/
saṅkhyātāhnaḥ
/
puṇyaśabdāt
pratiṣedhaṃ
vakṣyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL