Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ahno 'hna etebhya || PS_5,4.88 ||


_____START JKv_5,4.88:

rāja-ahaḥ-sakhibhyaṣ ṭac (*5,4.91) iti vakṣyati, tasmin parabhūte ahan ity etasya ahnaḥ ity ayam ādeśo bhavati etebhya uttarasya /
saṅkhyāvyayādayaḥprakrāntāḥ sarvanāmnā pratyavamr̥śyante /
sāmarthyāccāhaḥśabdaḥ pūrvatvena nāśrīyate /
pariśiṣṭānāṃ grahaṇam /
na hi ahaḥśabdāt paro 'haḥśabdaḥ sambhavati /
saṅkhyāyāstāvat - dvyor ahnor bhavaḥ dvyahnaḥ /
tryahnaḥ /
avyayāt - aharatikrāntaḥ atyahnaḥ /
nirahnaḥ /
sarvāhṇaḥ /
pūrvahṇaḥ /
aparāhṇaḥ /
saṅkhyātāhnaḥ /
puṇyaśabdāt pratiṣedhaṃ vakṣyati //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL