Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

uttama-ekābhyā ca || PS_5,4.90 ||


_____START JKv_5,4.90:

uttamaikābhyāṃ ca parasya ahnaḥ ity ayam ādeśo na bhavati /
uttamaśabdo 'nyavacanaḥ puṇyaśabdam ācaṣṭe /
puṇyagrahaṇam eva na kr̥tam vaicitryārtham puṇyāhaḥ /
ekāhaḥ /
kecit tu upottamasya api pratipattyarthaṃ varṇayanti /
tena saṅkhyātaśabdād api parasya na bhavati, saṅkhyātāhaḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#580]



Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL