Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
raja-ahah-sakhibhyas tac
Previous
-
Next
Click here to hide the links to concordance
rāja
-
aha
ḥ
-
sakhibhya
ṣ
ṭ
ac
||
PS
_
5
,
4
.
91
||
_____
START
JKv
_
5
,
4
.
91
:
rājan
ahan
sakhi
ity
evam
antāt
prātipadikāt
ṭac
pratyayo
bhavati
/
mahārājaḥ
/
madrarājaḥ
/
paramāhaḥ
/
uttamāhaḥ
/
rājñaḥ
sakhā
rājasakhaḥ
/
brāhmaṇasakhaḥ
/
iha
kasmān
na
bhavati
,
madrāṇām
rājñī
madrarājñī
?
liṅgaviśiṣṭaparibhāṣayā
prāpnoti
?
laghvakṣarasya
pūrvanipāte
prāpte
rājaśabdasya
savarṇadīrghārthaṃ
prathamaṃ
prayogaṃ
kurvann
etad
jñāpayati
yasya
akāreṇa
savarṇadīrghatvaṃ
sambhavati
tasya
+
idaṃ
grahaṇam
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL