Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

gor ataddhita-luki || PS_5,4.92 ||


_____START JKv_5,4.92:

gośabdāntāt tatpuruṣāt ṭac pratyayo bhavati, sa cet tapuruṣas taddhita-lug-viṣayo na bhavati /
paramagavaḥ /
uttamagavaḥ /
pañcagavam /
daśagavam /
ataddhitaluki iti kim ? pañcabhir gobhiḥ krītaḥ paṇcaguḥ /
daśaguḥ /
tena krītam (*5,1.37) ity āgatasya ārhīyasya ṭhako 'dhyardhapūrvād dvigoḥ iti luk /
taddhitagrahaṇaṃ kim ? subluki pratiṣedho bhūt /
rājagavamicchati rājagavīyati /
luggrahaṇaṃ kim ? taddhita eva bhūt /
pañcabhyo gobhyaḥ āgataṃ pañcagavarūpyam, pañcagavamayam /
daśagavarūpyam, daśagavamayam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL