Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
gor ataddhita-luki
Previous
-
Next
Click here to hide the links to concordance
gor
ataddhita
-
luki
||
PS
_
5
,
4
.
92
||
_____
START
JKv
_
5
,
4
.
92
:
gośabdāntāt
tatpuruṣāt
ṭac
pratyayo
bhavati
,
sa
cet
tapuruṣas
taddhita
-
lug
-
viṣayo
na
bhavati
/
paramagavaḥ
/
uttamagavaḥ
/
pañcagavam
/
daśagavam
/
ataddhitaluki
iti
kim
?
pañcabhir
gobhiḥ
krītaḥ
paṇcaguḥ
/
daśaguḥ
/
tena
krītam
(*
5
,
1
.
37
)
ity
āgatasya
ārhīyasya
ṭhako
'
dhyardhapūrvād
dvigoḥ
iti
luk
/
taddhitagrahaṇaṃ
kim
?
subluki
pratiṣedho
mā
bhūt
/
rājagavamicchati
rājagavīyati
/
luggrahaṇaṃ
kim
?
taddhita
eva
mā
bhūt
/
pañcabhyo
gobhyaḥ
āgataṃ
pañcagavarūpyam
,
pañcagavamayam
/
daśagavarūpyam
,
daśagavamayam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL