Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
grama-kautabhyam ca taksnah
Previous
-
Next
Click here to hide the links to concordance
grāma
-
kau
ṭ
ābhyā
ṃ
ca
tak
ṣṇ
a
ḥ
||
PS
_
5
,
4
.
95
||
_____
START
JKv
_
5
,
4
.
95
:
jātisañjñayoḥ
iti
na
anuvartate
/
grāmakauṭābhyāṃ
paro
yaḥ
takṣanśabdaḥ
tadantāt
tatpuruṣāt
ṭac
pratyayo
bhavati
/
grāmasya
takṣa
grāmatakṣaḥ
/
bahūnaṃ
sādhāraṇaḥ
ity
arthaḥ
/
kuṭyāṃ
bhavaḥ
kauṭaḥ
,
tasya
takṣā
kauṭatakṣaḥ
/
svatantraḥ
karmajīvī
,
na
kasya
cit
pratibaddhaḥ
ity
arthaḥ
/
grāmakāuṭābhyām
iti
kim
?
rājatakṣā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
581
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL