Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

avyayībhāve śarat-prabhr̥tibhya || PS_5,4.107 ||


_____START JKv_5,4.107:

śarat ity evam ādibhyaḥ prātipadikebhyaḥ ṭac pratyayo bhavati avyayībhāve /
śaradaḥ samīpam upaśaradam /
pratiśaradam /
upavipāśam /
prativipāśam avyayībhāve iti kim ? pāramaśarat /
ye 'tra jñayantaḥ paṭhyante teṣāṃ nityārthaṃ grahaṇam /
svaryate ca+idam avyayībhāvagrahaṇam prāg bahuvrīheḥ /
śarat /
vipāś /
anas /
manas /
upānaḥ /
div /
himavat /
anaḍuḥ /
diś /
dr̥ś /
uatur /
yad /
tad /
jarāyā jaraśca /
sadr̥ś /
pratiparasamanubhyo 'kṣṇaḥ /
pathin /
pratyakṣam /
parokṣam /
samakṣam /
anvakṣam /
pratipatham /
parapatham /
saṃpatham /
anupatham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL