Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
avyayibhave sarat-prabhrrtibhyah
Previous
-
Next
Click here to hide the links to concordance
avyayībhāve
śarat
-
prabhr
̥
tibhya
ḥ
||
PS
_
5
,
4
.
107
||
_____
START
JKv
_
5
,
4
.
107
:
śarat
ity
evam
ādibhyaḥ
prātipadikebhyaḥ
ṭac
pratyayo
bhavati
avyayībhāve
/
śaradaḥ
samīpam
upaśaradam
/
pratiśaradam
/
upavipāśam
/
prativipāśam
avyayībhāve
iti
kim
?
pāramaśarat
/
ye
'
tra
jñayantaḥ
paṭhyante
teṣāṃ
nityārthaṃ
grahaṇam
/
svaryate
ca
+
idam
avyayībhāvagrahaṇam
prāg
bahuvrīheḥ
/
śarat
/
vipāś
/
anas
/
manas
/
upānaḥ
/
div
/
himavat
/
anaḍuḥ
/
diś
/
dr̥ś
/
uatur
/
yad
/
tad
/
jarāyā
jaraśca
/
sadr̥ś
/
pratiparasamanubhyo
'
kṣṇaḥ
/
pathin
/
pratyakṣam
/
parokṣam
/
samakṣam
/
anvakṣam
/
pratipatham
/
parapatham
/
saṃpatham
/
anupatham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL