Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
bahuvrihau sakthy-aksnoh svangat sac
Previous
-
Next
Click here to hide the links to concordance
bahuvrīhau
sakthy
-
ak
ṣṇ
o
ḥ
svā
ṅ
gāt
ṣ
ac
||
PS
_
5
,
4
.
113
||
_____
START
JKv
_
5
,
4
.
113
:
svāṅgavācī
yaḥ
sakthiśabdaḥ
akṣiśabdaś
ca
tadantāt
bahuvrīheḥ
ṣac
pratyayo
bhavati
samāsāntaḥ
/
ayam
artho
'
bhipretaḥ
/
sūtre
tu
duḥśliṣṭavibhaktīni
padāni
/
dīrghaṃ
sakthi
yasya
dīrghasakthaḥ
/
kalyāṇākṣaḥ
/
lohitākṣaḥ
/
viśālākṣaḥ
/
bahuvrīhau
iti
kim
?
paramasakthiḥ
/
paramākṣiḥ
/
sakthyakṣṇoḥ
iti
kim
?
dīrghajānuḥ
/
subāhuḥ
/
svāṅgāt
iti
kim
?
dīrghaskthi
śakaṭam
sthulākṣiḥ
ikṣuḥ
/
ṭaci
prakr̥te
ṣajgrahaṇaṃ
svarārtham
/
cakrasakthī
strī
/
dīrghasakthī
strī
/
sakthaṃ
cākrāntāt
(*
6
,
2
.
198
)
iti
vibhāṣayottarapadasya
antodāttatā
vidhīyate
/
tatra
yasmin
pakṣe
na
asty
udāttatvaṃ
tatra
ṅīpi
sati
udāttanivr̥ttisvarasya
abhāvād
anudāttaḥ
śrūyeta
/
ṅīṣi
tu
sarvatra
+
udāttaḥ
siddho
bhavati
/
bahuvrīhigrahaṇam
ā
pādaparisamāpter
anuvartate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL