Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
ap purani-pramanyoh
Previous
-
Next
Click here to hide the links to concordance
ap
pūra
ṇ
ī-
pramā
ṇ
yo
ḥ
||
PS
_
5
,
4
.
116
||
_____
START
JKv
_
5
,
4
.
116
:
pūraṇapratyāantāḥ
strīliṅgāḥ
śabdāḥ
pūraṇīgrahaṇena
gr̥hyante
/
pramāṇī
iti
svarūpagrahaṇam
/
pūraṇyanatāt
pramāṇyantāt
ca
bhuvrīheḥ
ap
pratyayo
bhavati
samāsāntaḥ
/
kalyāṇī
pañcamī
āsāṃ
rātrīṇāṃ
tāḥ
kalyāṇīpañcamā
rātrayaḥ
/
kalyāṇīdaśamā
rātrayaḥ
/
strī
pramāṇī
eśām
strīpramāṇāḥ
kuṭumbinaḥ
/
bhāryāpradhānāḥ
ity
arthaḥ
/
api
pradhānapūraṇīgrahaṇam
kartavyam
/
yatra
anyapadārthe
pūraṇī
anupraviśati
na
kevalaṃ
vartipadārtha
eva
,
tatra
pūraṇyāḥ
prādhānyam
/
puṃbadbhāvapratiṣedhe
'
pi
pradhānapūraṇy
eva
gr̥hyate
/
iha
na
bhavati
,
kalyāṇī
pañcamī
asmin
pakṣe
kalyāṇapañcamīkaḥ
pakṣaḥ
iti
/
neturnakṣatra
upasaṅhyānam
/
[#
585
]
mr̥go
netā
āsāṃ
rātrīṇām
mr̥ganetrā
rātrayaḥ
/
puṣyanetrāḥ
/
nakṣatre
iti
kim
?
devadattanetr̥kāḥ
/
chandasi
ca
neturupasaṅkhyānam
/
vr̥haspatinetrā
devāḥ
/
somanetrāḥ
/
māsād
bhr̥tipratyayapūrvapadāṭ
ṭhajvidhiḥ
/
pañcako
māso
'
sya
pañcakamāsikaḥ
karmakaraḥ
/
daśakamāsikaḥ
/
so
'
syāṃśavasnabhur̥tayaḥ
(*
5
,
1
.
56
)
iti
saṅkhyāyā
atiśadantāyāḥ
kan
(*
5
,
1
.
52
) //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL