Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
4
añ nasikayah sañjñayam nasam ca asthulat
Previous
-
Next
Click here to hide the links to concordance
añ
nāsikāyā
ḥ
sañjñāyā
ṃ
nasa
ṃ
ca
asthūlāt
||
PS
_
5
,
4
.
118
||
_____
START
JKv
_
5
,
4
.
118
:
nāsikāntāt
bahuvrīheḥ
ac
pratyayo
bhavati
,
nāsikāśabdaś
ca
na
samādeśam
āpadyate
/
asthūlāt
iti
nāsikāviśeṣaṇaṃ
,
na
cet
sthūlaśabdāt
parā
nāsikā
bhavati
iti
/
sañjñāyām
iti
samudāyopādhiḥ
/
druriva
nāsikā
asya
druṇasaḥ
/
vādgrīṇasaḥ
/
pūrvapadāt
sañjñāyām
agaḥ
(*
8
,
4
.
3
)
iti
ṇatvam
/
gonasaḥ
/
sañjñāyām
iti
kim
?
tuṅganāsikaḥ
/
asthūlāt
iti
kim
?
sthūlanāsiko
varāhaḥ
/
khurakharābhyāṃ
nas
vaktavyaḥ
/
khuraṇāḥ
/
kharaṇāḥ
/
pakṣe
'
cpratyayo
'
pi
iṣyate
/
khuraṇasaḥ
/
kharaṇasaḥ
/
śitināḥ
,
ahināḥ
,
arcanāḥ
iti
nigama
iṣyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL