Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nāsikāyā sañjñāyā nasa ca asthūlāt || PS_5,4.118 ||


_____START JKv_5,4.118:

nāsikāntāt bahuvrīheḥ ac pratyayo bhavati, nāsikāśabdaś ca na samādeśam āpadyate /
asthūlāt iti nāsikāviśeṣaṇaṃ, na cet sthūlaśabdāt parā nāsikā bhavati iti /
sañjñāyām iti samudāyopādhiḥ /
druriva nāsikā asya druṇasaḥ /
vādgrīṇasaḥ /
pūrvapadāt sañjñāyām agaḥ (*8,4.3) iti ṇatvam /
gonasaḥ /
sañjñāyām iti kim ? tuṅganāsikaḥ /
asthūlāt iti kim ? sthūlanāsiko varāhaḥ /
khurakharābhyāṃ nas vaktavyaḥ /
khuraṇāḥ /
kharaṇāḥ /
pakṣe 'cpratyayo 'pi iṣyate /
khuraṇasaḥ /
kharaṇasaḥ /
śitināḥ, ahināḥ, arcanāḥ iti nigama iṣyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL